मिष्टि डोई नुस्खा

सामग्री :
- दुग्ध - ७५० मिलिलीटर
- दधि - १/२ कप
- शर्करा - १ कप
नुस्खा :
दधिं कपासवस्त्रे स्थापयित्वा १५-२० निमेषान् यावत् लम्बयित्वा लम्बितदधिः भवति । एकस्मिन् कड़ाहीयां १/२ कपशर्करां योजयित्वा न्यूनज्वालायां कारमेलं भवतु । क्वाथं क्षीरं शर्करां च योजयित्वा मिश्रयन्तु। ५-७ निमेषान् यावत् न्यूनज्वालायां क्वाथयन्तु, हलचलं कुर्वन्तु। ज्वाला निष्क्रियं कृत्वा किञ्चित् शीतलं भवतु। लम्बितदधिं कटोरे चोदयित्वा क्वाथं, कारामेलयुक्तं च क्षीरं योजयन्तु। मन्दं मिश्रयित्वा मृत्तिकायां घटे वा कस्मिन् अपि घटे वा पातयेत्। आच्छादयन्तु सेट् भवितुं रात्रौ यावत् विश्रामं कुर्वन्तु। परदिने १५ निमेषान् यावत् सेकयित्वा २-३ घण्टापर्यन्तं शीतलकस्य अन्तः स्थापयन्तु । सुपर स्वादिष्टं मिष्टि डोइ सेवितुं सज्जम् अस्ति।