मिश्र शाक पराथा

मिश्रशाक पराथः मिश्रशाकयुक्तं स्वादिष्टं पौष्टिकं च समतलं रोटिकां भवति। इदं पूरकं स्वस्थं च नुस्खं यत् प्रातःभोजार्थं, मध्याह्नभोजने, रात्रिभोजने वा सेवितुं शक्यते । अस्मिन् भोजनालयशैल्याः नुस्खले ताम्बूलं, गाजरं, गोभी, आलू इत्यादीनां विविधशाकानां उपयोगः भवति, येन एतत् पौष्टिकं भोजनं भवति । इदं मिश्रितं वेज पराथं सरलेन रैता-अचारेन च सह सम्यक् युग्मम् अस्ति । यः कोऽपि स्वस्थं सुस्वादयुक्तं च भोजनं अन्विष्यति तस्य कृते एतत् अवश्यं प्रयत्नः करणीयः।
उपकरणसमयः २० मिनिट्
पाकसमयः ३५ मिनिट्
सेवाः ३-४
सामग्री
- गोधूमपिष्टम् - २ कप
- तैलम् - २ चम्मच
- सूक्ष्मकटा लशुन
- प्याज - १ न सूक्ष्मतया कटितम्
- ताम्बूलं सूक्ष्मतया कटितम्
- गाजरं सूक्ष्मतया कटितम्
- गोभी सूक्ष्मतया कटितम्
- अदरकस्य लशुनस्य पेस्ट - १/२ चम्मच
- उष्णालू - २ न
- लवण
- हल्दीचूर्ण - १/२ चम्मच
- धनियाचूर्ण - १ चम्मच
- मरिच चूर्ण - १ १/२ चम्मच
- गरम मसाला - १ चम्मच
- कसुरी मेथी
- कटा धनियापत्र
- जल
- घृत
विधिः
- कड़ाहीयां तैलं गृहीत्वा लशुनं प्याजं च योजयित्वा । यावत् प्याजः पारदर्शकः न भवति तावत् पक्त्वा ।
- ताम्बूलं, गाजरं, गोभी च योजयित्वा सम्यक् मिश्रयन्तु । २ मिन्ट् यावत् पक्त्वा अदरकस्य लशुनस्य पेस्ट् योजयन्तु।
- यावत् कच्चा गन्धः न गच्छति तावत् पचन्तु। क्वाथं पिष्टं च आलूं योजयन्तु।
- सर्वं सुन्दरं मिश्रणं दत्त्वा लवणं, हल्दीचूर्णं, धनियाचूर्णं, मरिचचूर्णं, गरम मसाला च योजयित्वा सम्यक् मिश्रयन्तु।
- एकदा ते सन्ति सर्वं न पुनः कच्चं, सर्वं मशकेन सम्यक् मर्दयन्तु।
- किञ्चित् मर्दितं कसुरी मेथी, कटितं धनियापत्रं च योजयन्तु।
- सुष्ठु मिश्रयित्वा चूल्हं निष्क्रियं कुर्वन्तु। मिश्रणं कटोरे स्थानान्तरयित्वा सम्पूर्णतया शीतलं कृत्वा ।
- शाकमिश्रणं शीतलं कृत्वा गोधूमपिष्टं योजयित्वा सर्वं मिश्रयन्तु ।
- क्रमेण अत्यल्पमात्रायां जलं योजयित्वा च... पिष्टिकां सज्जीकुरुत।
- एकदा पिष्टिका सज्जा अभवत् तदा ५ मिन्ट् यावत् पिष्ट्वा गोलकं कृत्वा सज्जीकुरुत । पिष्टकन्दुकस्य सर्वत्र किञ्चित् तैलं लेप्य कटोरा ढक्कनेन आच्छादयित्वा १५ मिनिट् यावत् पिष्टं विश्रामं कुर्वन्तु ।
- ततः पिष्टं लघु पिष्टकन्दुकेषु विभज्य पार्श्वे स्थापयन्तु ।
- रोलपृष्ठं पिष्टेन धूलिपातं कृत्वा प्रत्येकं पिष्टकन्दुकं गृहीत्वा लुठनपृष्ठे स्थापयन्तु।
- मन्दं मध्यमस्थूलतायाः पराठारूपेण लुठितुं आरभत।
- एकं तवा तापयित्वा स्थापयन्तु लुठित पराथः । उभयतः प्लवमानं पचन्तु यावत् लघुभूरेण बिन्दवः न दृश्यन्ते।
- अधुना उभयतः पराठे घृतं प्रयोजयन्तु।
- पूर्णपक्वं पराथं निष्कास्य सेवनप्लेट् मध्ये स्थापयन्तु .
- बूण्डीरैथस्य कृते दधिं पूर्णतया पातयित्वा बूण्डीयां योजयन्तु । सम्यक् मिश्रयतु।
- भवतः उष्णाः सुन्दराः च मिश्रिताः शाकपराठाः बूण्डीरैठेन, सलादेन, पार्श्वे यत्किमपि अचारं च सह सेवितुं सज्जाः सन्ति।