किचन फ्लेवर फिएस्टा

मलाईदार लहसुन चिकन नुस्खा

मलाईदार लहसुन चिकन नुस्खा

सामग्रीः (२ सेवनानि)
२ बृहत् कुक्कुटस्तनानि
५-६ लशुनानि लशुनानि (कीटानि)
२ लशुनानि लशुनानि (चूर्णानि)
१ मध्यमप्याज
br>१/२ कप चिकन स्टॉक अथवा जल
१ चम्मच चूनारस
१/२ कप भारी क्रीम (उप ताजा क्रीम)
जैतूनतैलं
मक्खनं
१ चम्मच शुष्क अजवायन
१ चम्मच शुष्क अजमोदः
लवणं मरिचं च (आवश्यकतानुसारम्)
*१ चिकन स्टॉक घन (यदि जलस्य उपयोगं करोति)


अद्य अहं सरलं Creamy garlic chicken नुस्खां करोमि। इदं नुस्खं अत्यन्तं बहुमुखी अस्ति तथा च मलाईयुक्तं लशुनकुक्कुटपास्ता, मलाईयुक्तं लशुनकुक्कुटं तथा चावलं, मलाईयुक्तं लशुनकुक्कुटं मशरूमं च परिणतुं शक्यते, इति सूची अग्रे गच्छति! इदं एकं घटं कुक्कुटस्य नुस्खा सप्ताहरात्रौ अपि च भोजनस्य प्रिप् विकल्पस्य कृते परिपूर्णः अस्ति। कुक्कुटस्य स्तनं कुक्कुटस्य ऊरुं वा अन्यं भागं वा परिवर्तयितुं अपि शक्नुवन्ति । एतत् एकं शॉट् ददातु तर्हि अवश्यमेव भवतः प्रियं द्रुतभोजनस्य नुस्खं परिणमिष्यति!


FAQ:
- चूणस्य रसः किमर्थम्? यतः अस्मिन् नुस्खे मद्यस्य उपयोगः न भवति, अतः अम्लतायाः (अम्लतायाः) कृते चूर्णरसः योजितः भवति । अन्यथा चटनी अतिसमृद्धा इव भासते।
- कदा चटनीयां लवणं योजयितव्यम्? अन्ते प्रति लवणं योजयन्तु यतः स्टॉक/स्टॉक् क्यूब्स् इत्यनेन लवणं योजितम् अस्ति। मया अधिकं लवणं योजयितुं आवश्यकता न लब्धा।
- किं अन्यत् पक्वान्ने योजयितुं शक्यते? अतिरिक्तस्वादार्थं मशरूम, ब्रोकोली, बेकन, पालकं, पार्मेसन-पनीरं च योजयितुं शक्यते।
- पक्वान्नस्य सह किं युग्मीकरणं कर्तव्यम्? पास्ता, भापयुक्तानि शाकानि, पिष्टानि आलू, तण्डुलानि, कूस्कसः अथवा क्रस्टी ब्रेडः।


युक्तयः:
- कुक्कुटस्य स्टॉकस्य स्थाने श्वेतमद्यम् अपि कर्तुं शक्यते। श्वेतमद्यस्य उपयोगं कुर्वन् चूणस्य रसं परित्यजन्तु।
- सम्पूर्णं चटनी न्यूनज्वालायां पचयितुं आवश्यकं भवति येन तस्य विच्छेदः न भवति।
- क्रीम योजयितुं पूर्वं द्रवं न्यूनीकरोतु।
- १/४ कपं योजयन्तु अधिकं स्वादं योजयितुं पार्मेसन-पनीरम्।