मशरूम सूपस्य क्रीम

सामग्री
- इति
- ३ चम्मचम् अनलवणं घृतम्
- १ बृहत् छिलितं लघु च खण्डितं पीतं प्याजं
- ४ लशुनस्य लशुनानां सूक्ष्मकटाः
- ३ चम्मच जैतुनतैलं
- २ पौण्ड् विविधाः शुद्धाः, खण्डिताः च नवीनाः कवकाः
- 1⁄2 चषकं श्वेतमद्यं
- 1⁄2 चषकं सर्वोपयोगिकं पिष्टं
- ३ क्वार्ट् कुक्कुटस्य स्टॉक
- १ 1⁄2 कपं गुरुं चाबुकं
- ३ चम्मचः सूक्ष्मतया कीटः नवीनः अजमोदः
- १ चम्मचं सूक्ष्मं कीटं नवीनं थाइमं
- समुद्रलवणं मरिचं च स्वादु
विधयः
इति- इति
- घृतं एकस्मिन् विशाले घटे अल्पतापे योजयित्वा प्याजं यावत् सम्यक् कारामेल न भवति तावत् पचन्तु, प्रायः ४५ निमेषाः ।
- अनन्तरं लशुनं क्षोभयित्वा १ तः २ निमेषपर्यन्तं वा यावत् गन्धं न लभते तावत् पचन्तु ।
- कवकं योजयित्वा आतपं उच्चं कृत्वा १५-२० निमेषान् यावत् अथवा यावत् मशरूमः अधः न पचति तावत् यावत् तप्तं कुर्वन्तु। बहुधा क्षोभयतु।
- श्वेतमद्येन सह डिग्लेज् कृत्वा यावत् अवशोषितं न भवति तावत् प्रायः ५ निमेषान् यावत् पचन्तु। बहुधा क्षोभयतु।
- पिष्टं सम्पूर्णतया मिश्रयित्वा ततः कुक्कुटं पातयित्वा सूपं क्वाथं कृत्वा स्थूलं भवेत्।
- हस्तमिश्रकेन नियमितमिश्रकेन वा सूपं यावत् स्निग्धं न भवति तावत् शुद्धं कुर्वन्तु।
- क्रीम-ओषधी-लवण-मरिचेषु मम क्षोभं समाप्तं कुरुत।