किचन फ्लेवर फिएस्टा

मशरूम राइस रेसिपी

मशरूम राइस रेसिपी
    इति
  • १ कप / २००g श्वेत बासमती तण्डुल (समीचीनतया प्रक्षालितं & ततः ३० निमेषपर्यन्तं जले सिक्तं ततः छानितम्)
  • ३ चम्मच पाकतैल
  • 200g / 2 कप (शिथिलतया पैक्ड्) - पतले खण्डितं प्याज
  • २+१/२ चम्मचम् / ३०g लशुनम् - सूक्ष्मतया कटितम्
  • १/४ तः १/२ चम्मचमरिचस्य खण्डाः वा स्वादु
  • १५०g / १ कप हरितघण्टामरिच - ३/४ X ३/४ इञ्च् घनेषु कटयन्तु
  • २२५g / ३ कप श्वेत बटन मशरूम - कटाह
  • स्वादनुसारं लवणं (मया कुलम् १+१/४ चम्मच गुलाबी हिमालयन लवणं योजितम्)
  • 1+1/2 कप / 350ml शाक शोष (LOW SODIUM)
  • १ कप / ७५g हरित प्याज - कटाह
  • स्वादनुसारं निम्बरसः (मया १ चम्मचनिम्बूरसः योजितः)
  • १/२ चम्मचं पिष्टं कृष्णमरिचं वा स्वादु
इति

तण्डुलान् कतिपयानि वाराः सम्यक् प्रक्षाल्य यावत् जलं निर्मलं न धावति। एतेन किमपि अशुद्धिः/गुङ्कः मुक्तः भविष्यति तथा च बहु उत्तमः/स्वच्छः स्वादः प्राप्स्यति। ततः तण्डुलान् जले २५ तः ३० निमेषान् यावत् सिक्तं कुर्वन्तु । ततः तण्डुलानां जलं निष्कास्य अतिरिक्तं जलं निष्कासयितुं छानने उपविष्टुं त्यजन्तु, यावत् उपयोगाय सज्जं न भवति।

विस्तृतं कड़ाही तापयन्तु। पाकतैलं, कटाहं प्याजं, १/४ चम्मच लवणं च योजयित्वा मध्यमतापे ५ तः ६ निमेषान् यावत् अथवा लघुसुवर्णवर्णं यावत् भर्जयन्तु । प्याजे लवणं योजयित्वा तस्य आर्द्रता मुक्तं भविष्यति, शीघ्रं पाकं कर्तुं च साहाय्यं करिष्यति, अतः कृपया तत् मा लङ्घयन्तु । कटितं लशुनं, मरिचस्य खण्डाः च योजयित्वा मध्यमतः मध्यमपर्यन्तं-अल्पतापे प्रायः १ तः २ निमेषपर्यन्तं भर्जयन्तु । अधुना कटितं हरितमरिचं, मशरूमं च योजयन्तु । मध्यमतापे प्रायः २ तः ३ निमेषान् यावत् कवकं मरिचं च भर्जयन्तु । भवन्तः अवलोकयिष्यन्ति यत् कवकस्य कारमेलीकरणं आरभते। ततः रुचिनुसारं लवणं योजयित्वा ३० सेकेण्ड् यावत् भर्जयन्तु । सिक्तं छानितं च बासमतीतण्डुलं, शाकशोषं च योजयित्वा जलं प्रबलतया उष्णतां आनयन्तु। एकदा जलं क्वथितुं आरभते तदा ढक्कनं आच्छादयित्वा तापं न्यूनीकरोतु । मन्दतापे प्रायः १० तः १२ निमेषान् यावत् वा यावत् तण्डुलाः पच्यन्ते तावत् पचन्तु ।

एकदा तण्डुलाः पक्त्वा कड़ाहीम् उद्घाटयन्तु। अतिरिक्तं आर्द्रतां निवारयितुं केवलं कतिपयसेकेण्ड् यावत् अनावृतं पचन्तु। तापं निष्क्रियं कुर्वन्तु। कटे हरितप्याजः, निम्बूरसः, १/२ चम्मचः नवनीतकृष्णमरिचं च योजयित्वा VERY GENTLY मिश्रयन्तु येन तण्डुलकणिकाः न भग्नाः न भवेयुः। तण्डुलान् अतिशयेन न मिश्रयन्तु अन्यथा मशः भविष्यति। आच्छादयित्वा २ तः ३ निमेषान् यावत् विश्रामं कुर्वन्तु येन स्वादाः मिश्रिताः भवेयुः ।

प्रोटीनस्य प्रियपक्षेण सह उष्णं परोक्ष्यताम्। अनेन ३ SERVINGS.

भवति