मशरूम आमलेट

उपकरणम् :
- अण्डानि, घृतं, दुग्धं (वैकल्पिकं), लवणं, मरिचम्
- स्लाइड् मशरूम (भवतः विविधतायाः विकल्पः!)
- स्लाइड् पनीरं (चेडर, ग्रुएर्, स्विस वा महान् कार्यं करोति!)
- कटा धनियापत्राणि
निर्देशाः :
- अण्डानि क्षीरेण सह (वैकल्पिकम्) पातयन्तु, लवणं मरिचं च कृत्वा मसाला कुर्वन्तु ।
- कड़ाहीयां घृतं द्रवयित्वा मशरूमं सुवर्णभूरेण यावत् तप्तं कुर्वन्तु ।
- अण्डमिश्रणं पातयित्वा कड़ाही समं प्रसारयितुं तिर्यक् कुर्वन्तु ।
- यदा धाराः सेट् भवन्ति तदा आमलेटस्य एकस्मिन् अर्धे पनीरं सिञ्चन्तु ।
- अन्यम् अर्धं गुठयन्तु पनीरं अर्धचन्द्राकारं निर्मातुं।
- नवीनधियापत्रैः अलङ्कृत्य टोस्ट् अथवा पार्श्वसलादेन सह उष्णं परोक्ष्यताम्।
युक्तयः :< /p>
- सुलभ-आमलेट्-फ्लिपिंग्-कृते नॉन-स्टिक-पैन-प्रयोगं कुर्वन्तु ।
- अण्डानि अतिपचन्तु – उत्तम-बनावटार्थं किञ्चित् आर्द्रं इच्छन्ति ।
- रचनात्मकं भवतु ! अधिकं शाकसद्भावाय कटितप्याजं, घण्टामरिचं, पालकं वा अपि योजयन्तु।
- शिष्टानि? कापि समस्या न! तान् खण्डयित्वा स्वादिष्टं मध्याह्नभोजनाय सैण्डविच् अथवा सलादयोः योजयन्तु ।