किचन फ्लेवर फिएस्टा

मशरूम आमलेट

मशरूम आमलेट

उपकरणम् :

  • अण्डानि, घृतं, दुग्धं (वैकल्पिकं), लवणं, मरिचम्
  • स्लाइड् मशरूम (भवतः विविधतायाः विकल्पः!)
  • स्लाइड् पनीरं (चेडर, ग्रुएर्, स्विस वा महान् कार्यं करोति!)
  • कटा धनियापत्राणि

निर्देशाः :

  1. अण्डानि क्षीरेण सह (वैकल्पिकम्) पातयन्तु, लवणं मरिचं च कृत्वा मसाला कुर्वन्तु ।
  2. कड़ाहीयां घृतं द्रवयित्वा मशरूमं सुवर्णभूरेण यावत् तप्तं कुर्वन्तु ।
  3. अण्डमिश्रणं पातयित्वा कड़ाही समं प्रसारयितुं तिर्यक् कुर्वन्तु ।
  4. यदा धाराः सेट् भवन्ति तदा आमलेटस्य एकस्मिन् अर्धे पनीरं सिञ्चन्तु ।
  5. अन्यम् अर्धं गुठयन्तु पनीरं अर्धचन्द्राकारं निर्मातुं।
  6. नवीनधियापत्रैः अलङ्कृत्य टोस्ट् अथवा पार्श्वसलादेन सह उष्णं परोक्ष्यताम्।

युक्तयः :< /p>

  • सुलभ-आमलेट्-फ्लिपिंग्-कृते नॉन-स्टिक-पैन-प्रयोगं कुर्वन्तु ।
  • अण्डानि अतिपचन्तु – उत्तम-बनावटार्थं किञ्चित् आर्द्रं इच्छन्ति ।
  • रचनात्मकं भवतु ! अधिकं शाकसद्भावाय कटितप्याजं, घण्टामरिचं, पालकं वा अपि योजयन्तु।
  • शिष्टानि? कापि समस्या न! तान् खण्डयित्वा स्वादिष्टं मध्याह्नभोजनाय सैण्डविच् अथवा सलादयोः योजयन्तु ।