मसूरम्

सामग्री :
१ १/२ चषक प्याजः, कटितः
१ चम्मच जैतुनतैलं
३ चषकजल
१ कप मसूर, शुष्क
1 1/2 चम्मच कोशेर लवणं (अथवा स्वादु)
निर्देशः :
- इति
- मसूरस्य परीक्षणं कुर्वन्तु। यत्किमपि शिलाखण्डं, मलिनमवशेषं च निष्कासयन्तु। प्रक्षालनम् ।
- कड़ाहीयां मध्यमतापे तैलं तापयन्तु।
- प्याजं तैले मृदुपर्यन्तं तप्तं कुर्वन्तु।
- सॉटेड् प्याजेषु ३ कपजलं योजयित्वा उष्णतां आनयन्तु ।
- क्वथमानजले मसूरं लवणं च योजयन्तु।
- पुनः क्वाथं कुर्वन्तु, ततः तापं उष्णं यावत् न्यूनीकरोतु।
- २५ - ३० निमेषपर्यन्तं वा यावत् मसूरस्य कोमलता न भवति तावत् उष्णतां कुर्वन्तु ।