किचन फ्लेवर फिएस्टा

मसूरम्

मसूरम्

सामग्री :

१ १/२ चषक प्याजः, कटितः

१ चम्मच जैतुनतैलं

३ चषकजल

१ कप मसूर, शुष्क

1 1/2 चम्मच कोशेर लवणं (अथवा स्वादु)

निर्देशः :

    इति
  1. मसूरस्य परीक्षणं कुर्वन्तु। यत्किमपि शिलाखण्डं, मलिनमवशेषं च निष्कासयन्तु। प्रक्षालनम् ।
  2. कड़ाहीयां मध्यमतापे तैलं तापयन्तु।
  3. प्याजं तैले मृदुपर्यन्तं तप्तं कुर्वन्तु।
  4. सॉटेड् प्याजेषु ३ कपजलं योजयित्वा उष्णतां आनयन्तु ।
  5. क्वथमानजले मसूरं लवणं च योजयन्तु।
  6. पुनः क्वाथं कुर्वन्तु, ततः तापं उष्णं यावत् न्यूनीकरोतु।
  7. २५ - ३० निमेषपर्यन्तं वा यावत् मसूरस्य कोमलता न भवति तावत् उष्णतां कुर्वन्तु ।
इति