मसलेदार चटपति कड्डू कि सब्जी

सामग्री :
- कद्दू ( कद्दू) - १ किलो
- प्याज - ३ ( मध्यम)
- टमाटर - ३ ( मध्यम)
- li>
- अदरक - २ चम्मच
- हरितमरिच - ४-५
- मेथीबीज - १ चम्मच ( मेथि दाना)
- सर्षपबीज - १ चम्मच
- जीरा - २ चम्मच ( जीरा )
- राय - १ चम्मच
- शुष्क आम
- लवण - ३ चम्मच
- लाल मरिचचूर्ण - २ चम्मच
- धनियाचूर्ण - ३ चम्मच
- गरम मसाला - २ चम्मच
- हल्दीचूर्ण - २ चम्मच < li>मेथीबीजानि - २ चम्मच
- पाकतैलं
भोजनसमयस्य दिनचर्यायाः मसालायुक्तं कर्तुं सज्जाः भवन्तु तथा च एतया द्रुतसुलभेन नुस्खेन स्वपरिवारं मित्राणि च प्रभावितं कुर्वन्तु। एकं प्रलोभनात्मकं कद्दूकं करीं कथं निर्मातव्यम् इति ज्ञातव्यम्, सुगन्धितमसालेन सह तथा च तीक्ष्ण-रुचिकर-स्वादस्य सम्यक् संतुलनं कृत्वा भवतः रसगुल्मान् आनन्देन नृत्यं कर्तुं त्यक्तुम्। इदं मसालेदार चटपति कड्डू कि सब्जी जनसमूह-प्रसन्नं भवति यत् भवतः किमपि मसालेदारं स्वादिष्टं च तृष्णां पूरयिष्यति। भवतः पाककौशलं अग्रिमस्तरं प्रति नेतुम् समयः।
इति