किचन फ्लेवर फिएस्टा

बुलगुर पिलाफ

बुलगुर पिलाफ

सामग्री :

  • २ कप स्थूलतया पिष्टं बुलगुर्
  • २ प्याजं, खण्डितं
  • १ लघु गाजरं, कसा
  • ४ लवङ्गं लशुनं, कटितम्
  • २ चम्मच जैतुनतैलं
  • १ राशीकृतं चम्मचम् + १ चम्मचम् घृतम्
  • २ चम्मचम् उष्णं रक्तमरिचपिष्टं
  • २ चम्मच टमाटरस्य पेस्ट् (वैकल्पिकरूपेण २०० मिलिलीटर टमाटरस्य प्यूरी)
  • ४०० ग्राम उष्णचटनी
  • १ चम्मच शुष्कपुदीना
  • १ चम्मच शुष्क थाइम (अथवा अजवायन)
  • १ चम्मच लवणं
  • १ चम्मच कृष्णमरिच

निर्देशः :

  1. १ चम्मच घृतं भूरेण कृत्वा... एकस्मिन् घटे जैतुनतैलम्।
  2. प्याजं योजयित्वा द्वे निमेषे यावत् तप्तं कुर्वन्तु।
  3. प्याजस्य मृदुत्वानन्तरं लशुनं क्षोभयित्वा तर्जनं कुर्वन्तु।
  4. टमाटरं मरिचपिष्टं च योजयन्तु । प्याजस्य लशुनस्य च सह पेस्टं समानरूपेण मिश्रयितुं स्वस्य स्पैटुलस्य अग्रभागेन उपयुज्यताम् ।
  5. बुलगुर्, गाजरं, चटनी च योजयन्तु । प्रत्येकं सामग्रीं योजयित्वा निरन्तरं हलचलं कुर्वन्तु।
  6. पिलावस्य मसालाकरणस्य समयः! शुष्कपुदीना, थाइम, लवणं, कृष्णमरिचं च मसालेन कृत्वा १ चम्मचं रक्तमरिचस्य खण्डं योजयन्तु, यदि मधुरं रक्तमरिचपिष्टं प्रयुज्यते।
  7. बुलगुरस्य स्तरात् २ से.मी.पर्यन्तं क्वथनजलं पातयन्तु भवतः कड़ाहीयाः परिमाणानुसारं प्रायः ४ कप क्वथनजलं गृह्णीयात् ।
  8. १ चम्मच घृतं योजयित्वा १०-१५ निमेषान् यावत्-बुलगुरस्य परिमाणानुसारं- न्यूनतापे उष्णं कुर्वन्तु तण्डुलपिलावस्य विपरीतम्, कड़ाहीयाः अधः किञ्चित् जलं त्यक्त्वा भवतः पिलावः उत्तमः भविष्यति ।
  9. तापं निष्क्रियं कृत्वा पाकशालावस्त्रेण आच्छादयित्वा १० निमेषान् यावत् विश्रामं कुर्वन्तु ।
  10. li>फ्लुफ् अप कृत्वा दधि-अचारैः सह सेवन्तु येन आनन्दः स्तरः भवति तथा च वयं इव बुलगुर् पिलावं खादन्तु!