मसाला पनीर रोस्ट

सामग्री
- पनीर - 250g
- दधि - 2 चम्मच
- अदरक-लशुन पेस्ट - 1 चम्मच
- हल्दी चूर्ण - १/२ चम्मच
- लालमरिचचूर्ण - १ चम्मच
- धनियाचूर्ण - १ चम्मच
- गरम मसाला - १ चम्मच
- चट मसाला - १/२ चम्मच
- लवण - स्वादेन
- तैल - २ चम्मच
- ताजा क्रीम - २ चम्मच
- धनियापत्रम् - अलङ्कारार्थं
निर्देशः
- कटोरे दधि, अदरक-लशुन-पिष्टं, हल्दी-चूर्णं, रक्त-मरिच-चूर्णं, धनिया-चूर्णं, गरम मसाला, चट मसाला, लवणं च।
- मिश्रणे पनीरघनानि योजयित्वा ३० निमेषान् यावत् मरिनेटं कुर्वन्तु।
- कड़ाहीयां तैलं तापयित्वा मरिनेटं पनीरं योजयन्तु। यावत् पनीरः लघुभूरेण न भवति तावत् पचन्तु ।
- अन्ततः ताजाः क्रीमः धनियापत्राणि च योजयन्तु । सम्यक् मिश्रयित्वा अपरं २ मिन्ट् यावत् पचन्तु।
- धनियापत्रैः अलङ्कृत्य उष्णं सेवन्तु।