चीनी चाउ मज़ा नुस्खा

2 खण्ड लशुन
लघुखण्ड अदरक
60g ब्रोकोलिनी
2 लाठी हरित प्याज
1 राजा सीप मशरूम
1/4lb अतिरिक्त दृढ़ टोफू
1/2 प्याज
१२०g सपाट चावलस्य नूडल्स
१/२ चम्मच आलू स्टार्च
१/४ कप जलं
१ चम्मच चावलस्य सिरका
२ चम्मच सोया सॉस
१/२ चम्मच गहरे सोया सॉस
१ चम्मच hoisin sauce
एवोकाडो तैलस्य बूंदाबांदी
लवणमरिच
२ चम्मच मरिचतैल
१/२ कप ताम्बूलस्य अङ्कुराः
- जलस्य घटं क्वथनार्थं आनयन्तु नूडल्स्
- लशुनं अदरकं च सूक्ष्मतया खण्डयन्तु । ब्रोकोलिनीं हरितप्याजं च दंशप्रमाणस्य खण्डेषु खण्डयन्तु। राजा सीपमशरूमं मोटेन खण्डयन्तु। अतिरिक्तं दृढं टोफू कागदस्य तौल्येन सह पैट् शोषयन्तु, ततः पतले स्लाइस् कुर्वन्तु। प्याजं खण्डयन्तु
- नूडल्स् अर्धं समयं यावत् पचन्तु निर्देशान् संकुलं कुर्वन्तु (अस्मिन् सन्दर्भे ३मिनिट्) । नूडल्स् न लसत् इति यदा कदा क्षोभयन्तु
- नूडल्स् छानयित्वा पार्श्वे स्थापयन्तु
- आलूस्टार्चं १/४ कपजलं च संयोजयित्वा स्लरीं कुर्वन्तु ततः, तण्डुलसिरकं, सोयाचटनी, कृष्णा सोयाचटनी, होइसिन् चटनी च योजयन्तु । चटनीम् उत्तमं क्षोभं ददातु
- एकं नॉनस्टिक् कड़ाही मध्यमतापं यावत् तापयन्तु । एवोकाडोतैलस्य एकं बूंदाबांदी योजयन्तु
- टोफूं प्रत्येकं पार्श्वे २-३मिन्ट् यावत् सेकयन्तु । टोफू इत्यस्य मसाला किञ्चित् लवणं मरिचं च कृत्वा स्थापयन्तु। टोफू पार्श्वे स्थापयन्तु
- कड़ाही पुनः मध्यमतापे स्थापयन्तु । मरिचतैले योजयित्वा
- प्याजं, लशुनं, अदरकं च २-३मिनिट् यावत् योजयित्वा तप्तं कुर्वन्तु
- ब्रोकोलिनीं हरितप्याजं च योजयित्वा १-२मिनिट् यावत् पचन्तु < li>राजा-सीप-मशरूमं योजयित्वा १-२min
- नूडल्स् तदनन्तरं चटनीम् अपि योजयन्तु । ताम्बूलस्य अङ्कुरं योजयित्वा अपरं निमेषं यावत् पक्त्वा
- पुनः टोफूमध्ये योजयित्वा कड़ाहीम् उत्तमं क्षोभं ददातु