मलाईयुक्तं चिकनपूरणं सह समोसा रोल

सामग्री :
- पाकतैलं २ चम्मच
- मक्कागुटिका १⁄२ कप
- अचारयुक्तं जलापेनो कटितम् ३ चम्मच
- कुक्कुटम् ३५०g
- लालमरिचः १ & 1⁄2 चम्मच
- कृष्णमरिचचूर्णं 1⁄2 चम्मच
- हिमालयनगुलाबी लवणं 1⁄2 चम्मच
- पपरीकाचूर्णं 1 चम्मच< /li>
- नवीन अजमोदः १ चम्मच
- सर्षपस्य पेस्टः २ चम्मच
- ओल्परस्य क्रीम १ चम्मच
- सर्वप्रयोजनीयं पिष्टं १ & 1⁄2 चम्मच
- जलं २ चम्मच
- समोसापत्रं २६-२८ अथवा आवश्यकतानुसारं
निर्देशाः :
- कुक्कुटपूरणं तर्जयित्वा सज्जीकरोतु कुक्कुटस्य गुठलीः अचारयुक्ताः जलापेनोः च, कुक्कुटं, मसालाः, अजमोदं च योजयित्वा, पाकं कृत्वा शीतलं कृत्वा स्थापयन्तु।
- कुक्कुटस्य & सर्षपस्य पेस्टस्य मिश्रणं पाइपिंगपुटे स्थानान्तरयन्तु। पृथक् पृथक् पिष्टस्य पेस्टं कृत्वा समोसापत्राणि लपेट्य वायुभर्जनं कुर्वन्तु।
- वायुभर्जनात् निष्कास्य, सज्जीकृतं कुक्कुटपूरणं समोसारोलेषु योजयित्वा परोक्ष्यन्तु (26-28 भवति)।