मंगलौरियन मशरूम घृत भुजना

सामग्री :
- कवच
- घृत
- मसाला
- तैल
नुस्खा:
इदं मङ्गलरी-मशरी-घृत-भृष्टं स्वादिष्टं सुलभं च व्यञ्जनम् अस्ति । नवकवकघृतेन सुगन्धितमसालेन च । अस्मिन् नुस्खले मृत्तिकास्वादाः समृद्धेन सुगन्धितेन च घृताधारितेन चटनीया सह संयोजिताः सन्ति । पार्श्वभोजनरूपेण मुख्यभोजनरूपेण वा सेवितुं शक्यते, तण्डुलेन सह रोटी वा सह सम्यक् युग्मरूपेण भवति । एतत् व्यञ्जनं कर्तुं मसालामिश्रणे मशरूमं मरिनेट् कृत्वा आरभ्य घृते यावत् पक्त्वा सर्वान् स्वादान् अवशोषयन्ति तावत् यावत् तप्तं कुर्वन्तु एतत् नुस्खं सर्वेषां मशरूमप्रेमिणां कृते अवश्यं प्रयत्नः करणीयः अस्ति ये साहसिकं मसालेदारं च स्वादं भोजयन्ति!