मूंग दल चाट नुस्खा

सामग्री :
- १ चषक मूंगदाल
- २ चषकजल
- १ चम्मच लवणं
- १/२ चम्मच रक्तमरिचचूर्ण
- १/२ चम्मच हल्दीचूर्ण
- १/२ चम्मच चाट मसाला
- १ चम्मच निम्बूरस
मूङ्ग दाल चाट् स्वादिष्टं स्वस्थं च भारतीयं वीथिभोजनम् अस्ति । कुरकुरेण मूंगदालेन निर्मितं भवति, तीक्ष्णमसालेन च सुस्वादितं भवति । इदं सुलभं चाट्-नुस्खं द्रुत-सायं-जलपानार्थं वा पार्श्व-व्यञ्जनरूपेण वा परिपूर्णम् अस्ति । मूंगदाल चाट् कर्तुं मूङ्गदालं कतिपयानि घण्टानि यावत् भिजयित्वा आरभ्य, ततः कुरकुरा यावत् गभीरं भर्जयन्तु। लवणं, रक्तमरिचचूर्णं, हल्दीचूर्णं, चाटमसलं च । नवीननिम्बूरसस्य निपीडनेन समाप्तं कुर्वन्तु। इदं सुस्वादयुक्तं कुरकुरे च जलपानं यत् निश्चितरूपेण हिट् भविष्यति!