लौकी/दूधि का हलवा

सामग्री
3-4 राशी चम्मच घीघी (घी)
1 शीशी लौकी, गोली, घनी कसा (लौकी)
2 कप दुग्ध (दूध)
एक चुटकी बेकिंग सोडा (बे
1⁄2 कप शर्करा (ची)
1⁄2 चम्मच इलायची चूर्ण ( इलघाये पाउच
तले अखरोटस्य कृते
1 चम्मच घी (ची)
1 चम्मच चिरोन्जी (चिरौंजी)
4-5 बादाम, कटा (दाम)
4-5 काजू, कटा (काजु)
गलाशार्थं
गुलाबदल (गुलाब कीलब कीलकुड़ड़)
रजत वर्क (चांदी का वर्ख)
पुदीना के टुकड़ी (पुनेदी के पंच)
तप्त काजू (तला हुआ काजु)
प्रक्रिया
घटे दुग्धं योजयित्वा उबालितुं आनयन्तु
बेकिंग सोडा योजयन्तु, तथा च सम्यक् क्षोभयन्तु।
एकस्मिन् गुरुतले कड़ाहीयां घृतं, कसायुक्तं शीशीं च योजयित्वा मध्यमज्वालायां सम्यक् तप्तं कुर्वन्तु।
यावत् कच्चा गन्धः न गच्छति, आर्द्रता च वाष्पीकरणं न भवति।
उष्णं दुग्धं तप्तं प्रति पातयन्तु lauki.
मध्यमज्वालायां पचन्तु, निरन्तरं हलचलं कुर्वन्तु
अधुना तण्डुलं योजयित्वा सम्यक् मिश्रयन्तु
एकदा दुग्धं शोषितं जातं चेत् शर्करां यावत् हलवा घनीभूतं न भवति अधुना इलायचीचूर्णं योजयित्वा निमेषद्वयं यावत् पचन्तु
तत् तप्तकाजू, गुलाबपत्राणि, रजतवर्क्, पुदीनाविटपैः च अलङ्कृत्य
उष्णं वा शीतलं वा परोक्ष्यते।