किचन फ्लेवर फिएस्टा

लाहोरी चना दल गोष्ट नुस्खा

लाहोरी चना दल गोष्ट नुस्खा
  • अस्थियुक्तं मटनमांसम्
  • जैतूनतैलं
  • प्याजं 🧅🧅
  • लवणं 🧂
  • रक्तमरिचचूर्णं
  • li>
  • हल्दीचूर्ण
  • धनियाचूर्ण
  • श्वेत जीरा
  • अदरक लशुन पेस्ट🧄🫚
  • जल
  • li>चना दाल /बंगाल ग्राम / पीत ग्राम
  • मूंग दल पीत/ पीत मसूर
  • दालचीनी
  • हरित मिर्च मोटी/ मोती हरि मिर्च
  • < li>गरम मसाला
  • देसी घृत
सभी मसूर प्रेमीओं को आह्वान करते हुए! किं भवन्तः नूतनानि नुस्खाविचाराः, प्रवृत्तिव्यञ्जनानि, अथवा सुलभरात्रिभोजनविकल्पान् अन्वेषयन्ति? अस्माकं लाहोरी चना दाल गोष्टात् अधिकं न पश्यन्तु! इदं हार्दिकं सुगन्धितं च नुस्खं भवतः मुखस्य पिघलित-मटनं (अथवा कुक्कुटं) प्रोटीन-पैक्ड् चना-दाल (विभाजितचना) इत्यनेन सह संतोषजनकं भोजनार्थं संयोजयति।
लाहोरी-व्यञ्जनस्य जादूम् अनुभवन्तु! अस्माकं लाहोरी चना दल गोष्टः सच्चा पाकिस्तानी आनन्दः अस्ति, यः लाहोरी चना दल अथवा लाहोरी चना दल तद्का इति अपि ज्ञायते । दक्षिण एशियायाः अनेकेषु गृहेषु मुख्यव्यञ्जनस्य "दाल चावल" (मसूरस्य चावलस्य च) सम्यक् चित्रणम् अस्ति।
किन्तु प्रतीक्ष्यताम्, अधिकं अस्ति! एषः नुस्खा केवलं स्वादिष्टतायाः विषये एव नास्ति । वयं भवन्तं गृहे एव दाल गोष्टं निर्मातुं मार्गदर्शनं करिष्यामः, यद्यपि भवान् आरम्भकः अस्ति! तस्य भोजनालयगुणवत्तायुक्तस्य स्वादस्य कृते भारतीयशैल्या मसूरस्य पाकं कथं करणीयम् इति ज्ञातव्यम्। स्वस्थभोजनविकल्पं वा वजनक्षयस्य मेदःदहनव्यञ्जनानि वा इच्छुकानां कृते अपि एषः नुस्खा परिपूर्णः अस्ति।