कच्चा लोह लसग्ना

6 Tbsp एक्स्ट्रा वर्जिन ऑलिव ऑयल (कोटिंग पैन) 2 प्याज, बारीक कटा 9 लहसुन लौंग, कीमा 4 पाउण्ड् ग्राउण्ड् बीफ 96 औंस मरिनारा सॉस 3 चम्मच इटालियन सीजनिंग पिज्जा सीजनिंग अपि शानदारम् अस्ति! ४ चम्मच अजवायनम् ४ चम्मच अजमोदस्य नमकं मरिचं च स्वादेन १ कुटीरपनीर (१६ औंस) २ कप मोज़ेरेला २ कप केरीगोल्ड पनीर लसग्ना नूडल्स ओवनं ४००°F यावत् तापयन्तु। मध्यमतापे ढाललोहस्य कड़ाहीयां तैलं तापयन्तु। प्याजं योजयित्वा ५-६ निमेषान् यावत् मृदुपर्यन्तं पचन्तु। लशुनं योजयित्वा कतिपयानि निमेषाणि यावत् पचन्तु। ग्राउण्ड् गोमांसम् योजयित्वा यावत् गुलाबी न भवति तावत् पचन्तु। पास्ताचटनी, सर्वाणि मसालानि च योजयन्तु, ततः यदा कदा सर्वं उष्णं न भवति तावत् उष्णं कुर्वन्तु। मांसस्य २/३ भागं कटोरे स्थानान्तरयन्तु, १/३ भागं कड़ाहीयां त्यक्त्वा । आर्धं नूडल्स् स्किलेट् मध्ये सॉसस्य उपरि स्थापयन्तु, अर्धं कुटीरचीजमिश्रणं चम्मचेन कृत्वा, किञ्चित् मोज़ेरेला, केरीगोल्ड् च सिञ्चन्तु, ततः चटनी, नूडल्स्, कुटीरचीज, मोज़ेरेला, केरीगोल्ड् च सह पुनः पुनः कुर्वन्तु। कड़ाही चर्मपत्रेण आच्छादयन्तु, ततः एल्युमिनियमपट्टिकां दृढतया आच्छादयन्तु, यावत् नूडल्स् कोमलाः न भवन्ति तावत् यावत् सेकयन्तु, ३०-४० निमेषाः। भवन्तः पनीरं ब्राउन् कर्तुं अन्तिमेषु १५ निमेषेषु चर्मपत्रं एल्युमिनियमपन्नी च हृत्वा अथवा पूर्णतया पक्त्वा इष्टे शीर्षं ब्रॉयल कर्तुं शक्नुवन्ति। एतावत् उत्तमम्!! ओवनतः निष्कास्य, कतिपयनिमेषान् यावत् विश्रामं कुर्वन्तु – कटा अजमोदं वा ताजातुलसी वा अलङ्कृत्य, आनन्दं च लभत!