LEMON RICE

- २ चम्मच तिलतैलं (तिल कालेल)
- १ चम्मच सरसों (सरसों बीज)
- १ चम्मच सम्पूर्ण काला ग्राम (गोटा उड़द)
- १ तस्प चना दल (चना दाल)
- १ शाखा करीपत्र (कड़ी पत्ता)
- २ शुष्क लाल मिर्च (सूखी लालचर्च)
- २-३ ताजाः हरितमरिचाः - अर्धे (हरी श् मिर्च)
- ६-८ काजू (काजु)
- ८-१० मूंगफली (मूंगफली)
- १ चम्मच हल्दी चूर्ण (हल्ली पाउच)
- स्वादनुसारं लवण (नमक आलानुसार)
- १ मध्यम निम्बू रस (नींबू कारा रस)
- २ कप कोलम चावल ( चमचूल)
- 4-5 करीपत्राणि (कड़ी पत्ता)
- एकं चुटकी लवणं (नमक)
- कदै तिलतैलं तापयित्वा सर्षपबीजं, सम्पूर्णं कृष्णचणं, चनादालं च योजयित्वा अखरोटवर्णीयं भवतु।
- अधुना करीपत्राणि, शुष्काणि रक्तमरिचानि, हरितमरिचानि च योजयित्वा निमेषं यावत् पचन्तु। < li>ततः काजू, मूंगफली, योजयित्वा लघुसुवर्णभूरेण यावत् तप्तं कुर्वन्तु।
- ज्वालाः निवारयित्वा हल्दीचूर्णं, लवणं, निम्बूरसं च योजयित्वा तण्डुलेषु क्षिपन्तु।
- ज्वालाः पुनः प्रज्वाल्य तण्डुलेषु किञ्चित् जलं सिञ्चन्तु, आच्छादयित्वा २-३ निमेषान् यावत् पचन्तु।
- करीपत्राणि लवणं च ढक्कनं मर्दितानि निमेषाणि च निष्कास्य सम्यक् मिश्रयित्वा उष्णं सेवन्तु।
- li>
प्रक्रिया