लौ दिये मूंग दल

सामग्री
- 1 चषक मूंगदाल
- 1-2 लौकी (बोटलगौर)
- 1 टमाटर
- 2 हरित मरिच
- १/२ चम्मच हल्दीचूर्णं
- १/२ चम्मच जीरबीजानि
- असाफोएटिडा (हिङ्ग)
- १ बेपत्रस्य चुटकी
- ३-४ चम्मच सर्षपतैलं
- स्वादनुसारं लवणं
इदं लौ दिये मूङ्गदलस्य नुस्खा एकः क्लासिकः बङ्गला-उपकरणः अस्ति । मूंगदालैः लौकीभिः च निर्मितं सरलं सुस्वादयुक्तं च व्यञ्जनम् अस्ति । प्रायः तण्डुलेन सह परोक्ष्यते, अधिकांशेषु बङ्गलागृहेषु मुख्यं भवति ।
लौ दिये मूङ्गदलं निर्मातुं मूङ्गदालं ३० निमेषपर्यन्तं प्रक्षाल्य सिक्तं कृत्वा आरभत ततः, जलं निष्कास्य पार्श्वे स्थापयन्तु। लौकी, टमाटर, हरितमरिचं च सूक्ष्मतया कटयन्तु। सर्षपतैलं कड़ाहीयां तापयित्वा जीरकं, बेपत्रं, असफोएटिडा च योजयन्तु। तदनन्तरं कटितं टमाटरं हरितमरिचं च योजयित्वा कतिपयानि निमेषाणि यावत् पचन्तु । हल्दीचूर्णं च कटा लौकीं च योजयन्तु। एतत् मिश्रणं कतिपयानि निमेषाणि यावत् पचन्तु। ततः, सिक्तं मूंगदालं योजयित्वा सर्वं सम्यक् मिश्रयन्तु। जलं लवणं च योजयित्वा आच्छादयित्वा यावत् दालं लौकी च मृदु सुपक्वं न भवति तावत् पचन्तु। लौ दिये मूंग दलं वाष्पिततण्डुलेन सह उष्णं परोक्ष्यताम्। आनन्दं कुरु !