खस्ता मक्का

- सामग्री:
2 कप जमे मक्का
1⁄2 कप मक्का आटा
1⁄2 कप आटा
1 चम्मच लशुनस्य पेस्ट
लवणं
मरिच
2 चम्मच शेजवान पेस्ट
२ चम्मच अदरक, सूक्ष्म कटा
२ चम्मच लशुन, सूक्ष्म कटा
२ चम्मच केचप
१ कैप्सिकम, सूक्ष्म कटा
१ चम्मच कश्मीरी लाल मिर्च चूर्ण
१ प्याज, सूक्ष्म कटा < br> भर्जनार्थं तैलं - विधिः :
एकस्मिन् विशाले कड़ाहीयां १ लीटरं जलं १ चम्मच लवणं सह उबालयितुं आनयन्तु । कुक्कुटस्य गुठली न्यूनातिन्यूनं ५ निमेषान् यावत् क्वाथयन्तु। कुक्कुटस्य निष्कासनं कुर्वन्तु।
कुक्कुटं विशाले कटोरे स्थापयन्तु। १ चम्मच लशुनस्य पेस्टं योजयित्वा सम्यक् मिश्रयन्तु। २ चम्मच पिष्टं, २ चम्मच मक्कापिष्टं च योजयित्वा टॉस् कुर्वन्तु। यावत् सर्वं पिष्टं कुक्कुटपिष्टं च न उपयुज्यते तावत् पुनः पुनः कुर्वन्तु। शिथिलपिष्टं दूरीकर्तुं छानयन्तु। मध्यम उष्णतैले २ बैच्स् मध्ये कुरकुरा यावत् भर्जयन्तु। शोषकपत्रे निष्कासयन्तु। २ निमेषान् यावत् विश्रामं कृत्वा पुनः सुवर्णवर्णं यावत् पुनः स्थापयन्तु। एकस्मिन् कड़ाहीयां १ चम्मच तैलं तापयन्तु। कटा प्याज, अदरक & लशुनं च योजयन्तु। सुवर्णवर्णपर्यन्तं तर्जयन्तु। कटितानि हरितमरिचानि, शिमलानि च योजयित्वा मिश्रयन्तु। शेजवान पेस्ट, केचप, कश्मीरी रेड चिली पाउडर, लवणं & मरिचं च स्वादेन योजयित्वा मिश्रयन्तु। कुक्कुटं योजयित्वा सम्यक् टॉस् कुर्वन्तु। उष्णं सेवन्तु।