किचन फ्लेवर फिएस्टा

खस्ता चिकन नुस्खा

खस्ता चिकन नुस्खा

उपकरणम् :

  • कुक्कुटखण्डाः
  • छाक
  • लवण
  • मरिच
  • मसालेन पिष्टम् mixture
  • तैल

किं भवन्तः प्रत्येकं कुक्कुटस्य तृष्णां कुर्वन्तः टेकआउट् आदेशं दत्त्वा श्रान्ताः सन्ति? खैर, मया भवतः कृते सम्यक् नुस्खा प्राप्ता यत् भवन्तं विस्मरति यत् टेकआउट् अपि अस्ति इति। कुक्कुटस्य खण्डान् घृतस्य, लवणस्य, मरिचस्य च मिश्रणे न्यूनातिन्यूनं एकघण्टापर्यन्तं मरिनेटं कृत्वा आरभत । एतेन मांसस्य कोमलीकरणं भवति, तस्य स्वादः च प्रविष्टः भविष्यति । तदनन्तरं कुक्कुटं मसालेन पिष्टमिश्रेण लेपयन्तु । तत् सम्यक् कुरकुरे क्रस्ट् निर्मातुं कुक्कुटस्य अन्तः पिष्टं यथार्थतया निपीडयितुं सुनिश्चितं कुर्वन्तु। कड़ाहीयां किञ्चित् तैलं तापयित्वा कुक्कुटखण्डान् सावधानीपूर्वकं भर्जयन्तु यावत् ते सुवर्णभूरेण बहिः कुरकुरे च न भवन्ति । एकदा ते पच्यन्ते तदा तान् कड़ाहीतः निष्कास्य कागदस्य तौलिके आश्रित्य अतिरिक्तं तैलं अवशोषयन्तु । भवतः प्रियपक्षैः सह स्वस्य कुरकुरे कुक्कुटं परोक्षयन्तु तथा च स्वादिष्टं गृहनिर्मितं भोजनं आनन्दयन्तु यत् कस्यापि टेकआउट्-सन्धिस्य प्रतिस्पर्धां करिष्यति। प्रेक्षणार्थं धन्यवादः! अधिकानि मुख-सिञ्चन-व्यञ्जनानि प्राप्तुं अस्माकं चैनलस्य सदस्यतां प्राप्तुं मा विस्मरन्तु।