केवलं झींगा सह दुग्धं योजयन्तु

सामग्री :
- झींगा - ४०० ग्राम
- दुग्ध - १ कप
- प्याज - १ (कटा)
- लशुन - २ लौंग (कीटा)
- अदरकं - १ इञ्च (कसा)
- जीरा पेस्ट - १ चम्मच
- लाल मरिच चूर्ण - स्वादनुसार
- गरम मसाला चूर्णम् - १ चम्मच
- शर्करायाः चुटकी
- तैलम् - भर्जनार्थं
- लवणम् - स्वादेन
- मध्यमतापेन कड़ाहीयां तैलं तापयित्वा आरभत ।
- कटा प्याजं योजयित्वा यावत् अर्धपारदर्शकं न भवति तावत् तप्तं कुर्वन्तु ।
- कीटं लशुनं, कृष्टं अदरकं च क्षोभयन्तु, सुगन्धितं यावत् पचन्तु ।
- जीरकस्य पेस्टं योजयित्वा सम्यक् मिश्रयन्तु, प्रायः एकनिमेषं यावत् पचन्तु ।
- झींगां कड़ाहीयां प्रविशन्तु लवणं च रक्तमरिचचूर्णं शर्करेण च चिमटेन च। यावत् झींगा गुलाबी अपारदर्शी च न भवति तावत् प्रायः ३-४ निमेषान् यावत् क्षोभयन्तु ।
- दुग्धं पातयित्वा मिश्रणं उष्णतां यावत् आनयन्तु, किञ्चित् घनीभूतं यावत् २-३ निमेषान् यावत् पचन्तु ।
- पात्रस्य उपरि गरम मसालाचूर्णं सिञ्चित्वा अन्तिमं हलचलं कृत्वा अतिरिक्तं निमेषं यावत् पचन्तु ।
- उष्णं सेवन्तु, तण्डुलेन वा रोटिकायाः वा सह युग्मरूपेण मनोहरभोजनाय ।