किचन फ्लेवर फिएस्टा

केटो ब्लूबेरी मफिन नुस्खा

केटो ब्लूबेरी मफिन नुस्खा
  • २.५ कप बादामपिष्टं
  • १/२ चषकं भिक्षुफलमिश्रणं (मम इदं रोचते)
  • १.५ चम्मच बेकिंग सोडा
  • १/ २ चम्मच लवणं
  • १/३ चषकं नारिकेलतैलं (परिमितं, ततः द्रवितं)
  • १/३ चषकं अमधुरं बादामदुग्धं
  • ३ चरागाहं
  • १ चम्मच निम्बूरसः
  • १.५ चम्मच निम्बूकस्य रसः
  • १ चम्मच ब्लूबेरी
  • १ चम्मच लसः-रहितं पिष्टं मिश्रणं (*वैकल्पिकम्)

पूर्वं ओवनं ३५० F यावत् तापयन्तु ।

१२ कपस्य मफिन् ट्रे कपकेक लाइनर् इत्यनेन रेखांकयन्तु ।

एकस्मिन् विशाले कटोरे बादामपिष्टं, भिक्षुफलं च संयोजयन्तु , बेकिंग सोडा, लवणं च । पार्श्वे स्थापयतु।

पृथक् कटोरे नारिकेलं, बादामदुग्धं, अण्डानि, निम्बरसं, निम्बूकं च संयोजयन्तु । सम्यक् मिश्रयन्तु। शुष्कसामग्रीषु आर्द्रसामग्रीः योजयित्वा केवलं संयोजितं यावत् क्षोभयन्तु।

नीलबेरीं प्रक्षाल्य लसः-रहित-पिष्ट-मिश्रणेन सह क्षिपन्तु (एतेन ते मफिन-तलं न डुबन्ति) मन्दं पिष्टिकायां गुञ्जयन्तु।

पिष्टकं सर्वेषु १२ मफिनकपेषु समानरूपेण वितरित्वा २५ निमेषपर्यन्तं वा सुगन्धितं यावत् सेट् कृत्वा सेट् कृत्वा स्थापयन्तु। शीतलं आनन्दयन्तु!

सेवा: १मफिन् | कैलोरी: 210kcal | कार्बोहाइड्रेट : 7g | प्रोटीन: 7g | मेदः : १९ग | संतृप्त वसा: 6g | बहुअसंतृप्त वसा: 1g | एकसंतृप्त वसा: 1g | ट्रांस फैट: 1g | कोलेस्टेरोल: 41mg | सोडियम: 258mg | पोटेशियम: 26mg | तन्तुः ३g | शर्करा: २ग | विटामिन ए: 66IU | विटामिन सी: 2mg | कैल्शियम: 65mg | लोहः १मिग्रा