क्रीम चीज फ्रॉस्टिंग् सह लाल मखमल केक

सामग्री:
- इति
- 21⁄2 चषक (310g) सर्वोपयोगी पिष्ट
- २ चम्मच (१६ग) कोकोचूर्ण
- १ चम्मच बेकिंग सोडा
- १ चम्मच लवणं
- 11⁄2 कप (300g) शर्करा
- १ कप (२४०मि.ली.) घृतं, कक्षतापमानं
- १ कप – १ चम्मच (२००ग्रम्) शाकतैल
- १ चम्मच श्वेत सिरका
- २ अण्डानि
- १/२ कप (११५ग्रम्) घृतं, कक्षतापमान
- १-२ चम्मच रक्ताहारवर्ण
- २ चम्मच वेनिला अर्क
- फ्रोस्टिंग् कृते :
- 11⁄4 कप (300ml) भारी क्रीम, शीत
- २ कप (४५०g) क्रीम चीज़, कक्षतापमान
- 11⁄2 कप (190g) चूर्णशर्करा
- १ चम्मच वेनिला अर्क
दिशा:
- ओवनं ३५०F (१७५C) यावत् पूर्वं तापयन्तु ।
- एकस्मिन् विशाले कटोरे पिष्टं, कोकोचूर्णं, बेकिंग सोडा, लवणं च छानयन्तु। क्षोभयित्वा पार्श्वे स्थापयन्तु।
- पृथक् विशाले कटोरे घृतं शर्करां च यावत् स्निग्धं न भवति तावत् ताडयन्तु..
- फ्रोस्टिंग् करणीयम् : एकस्मिन् विशाले कटोरे क्रीमचीजं चूर्णशर्करायाः, वेनिलासारस्य च सह ताडयन्तु..
- केकस्य उपरितनस्तरात् ८-१२ हृदयाकाराः छित्त्वा ।
- एकं केकस्तरं समतलपक्षं अधः स्थापयतु।
- सेवनात् पूर्वं न्यूनातिन्यूनं २-३ घण्टाः यावत् शीतलकं स्थापयन्तु ।