अण्डा घोटाला

घोटाला:
सामग्री :
- तैल १ चम्मच li>
- घृतम् २ चम्मच
- प्याजः १/२ मध्यमप्रमाणस्य (कटा)
- हरितलशुनम् १⁄४ कपं (कटा)
- नवीन धनिया लघुमुष्टिः
- हरितमरिचस्य पेस्टः १ चम्मच
- चूर्णमसाला
- हल्दीचूर्णः १ चुटकी
- धनियाचूर्णः १⁄२ चम्मच
- जीरा चूर्णं 1⁄2 चम्मच
- गरं मसाला १ चुटकी
- रक्तमरिचचूर्णं १ चम्मच
- स्वादनुसारं कृष्णमरिचचूर्णं
- उष्णं अण्डं २ नोस्
- स्वादनुसारं लवणं
- स्थिरतां समायोजयितुं उष्णजलं
विधिः : १.
एकं कड़ाहीम् उच्चतापे स्थापयित्वा तस्मिन् तैलं घृतं च योजयित्वा प्याजं, हरितलशुनं, ताजा धनिया, हरितमरिचपेस्ट् च योजयित्वा, उच्चज्वालायाम् १-२ निमेषान् यावत् क्षोभयन्तु & पचन्तु यावत् प्याजाः पच्यन्ते। एकदा प्याजाः पक्त्वा ज्वालाः न्यूनीकृत्य सर्वाणि चूर्णमसालानि योजयित्वा, हलचलं & उष्णजलं योजयित्वा उच्चज्वालायां एकनिमेषं यावत् पचन्तु। अधुना आलू-पिष्टक-प्रयोगेन मसालं सम्यक् पिष्ट्वा घोटाले क्वाथ-अण्डानि कर्षयन्तु । अग्रे स्वादेन लवणं योजयन्तु, हलचलं कुर्वन्तु & उच्चज्वालायां पाकं कुर्वन् उष्णजलं योजयित्वा स्थिरतां समायोजयन्तु, एकवारं सम्यक् स्थिरता प्राप्ता ज्वाला न्यूनीकरोतु वा पूर्णतया निष्क्रियं कुर्वन्तु। एकं लघु कड़ाही सेट् कृत्वा तस्मिन् किञ्चित् तैलं तापयन्तु, एकवारं तैलं सम्यक् तापितं जातं चेत् 1 अण्डं प्रत्यक्षतया कड़ाहीयां भग्नं कुर्वन्तु & लवणं, लालमिर्चचूर्णं, कृष्णमरिचचूर्णं धनिया च सह मसाला कुर्वन्तु, सुनिश्चितं कुर्वन्तु यत् भवन्तः अधिकं न पचन्ति, पिष्टिका प्रवाहिता भवेत्। एकदा अर्धं भर्जनं सज्जं जातं चेत्, घोटाले योजयित्वा, तत् भङ्गयन्तु & स्पैटुला इत्यस्य उपयोगेन सुन्दरं मिश्रयन्तु, सुनिश्चितं कुर्वन्तु यत् भवन्तः मिश्रणं अतिपचन्ति। तव अण्डा घोटाला सज्जा अस्ति। मसाला पाव सामग्री: लाडी पाव २ नोस मृदु घृत १ चम्मच धनिया १ चम्मच (कटा) कश्मीरी लाल मरिच चूर्ण १ चुटकी विधि: पवं केन्द्राद् विच्छेद्य, तस्मिन् घृतं योजयन्तु एकं तापितं कड़ाही च धनिया, कश्मीरी रक्तमरिचचूर्णं सिञ्चित्वा, कड़ाहीयां पावं स्थापयित्वा सुन्दरं लेपं कुर्वन्तु। भवतः मसाला पावः सज्जः अस्ति।