किचन फ्लेवर फिएस्टा

क्लासिक नींबू टार्ट

क्लासिक नींबू टार्ट

सामग्री :

पर्पटस्य कृते :
11⁄2 कप (190g) पिष्ट
1/4 कप (50g) चूर्णशर्करा
1 अण्ड
br>1/2 कप (115g) घृत
1/4 चम्मच लवणं
1 चम्मच वेनिला अर्क

पूरणार्थ:
3/4 कप (150g) शर्करा
२ अण्डानि
३ अण्डस्य जर्दी
१/४ चम्मच लवणं
१/२ कप (१२०मिली) भारी क्रीम
१/२ कप (१२०मिली) ताजा निम्बूरसः
निम्बूस्य रसः २ निम्बूतः< /p>

दिशा:
1. क्रस्ट् निर्मायताम् : खाद्यसंसाधके पिष्टं, शर्करां, लवणं च संसाधयन्तु । ततः घनघृतं, दालं च योजयित्वा यावत् क्रम्बः न भवति। अण्डं वेनिलासारं च योजयन्तु, यावत् पिष्टं न भवति तावत् प्रक्रियां कुर्वन्तु। अतिमिश्रणं न कुर्वन्तु।
2. पिष्टं कार्यपृष्ठे स्थानान्तरयित्वा कन्दुकं कृत्वा पट्टिकां कृत्वा चक्ररूपेण समतलं कुर्वन्तु। प्लास्टिकेन वेष्टयित्वा ३० निमेषान् यावत् शीतलकं स्थापयन्तु। पिष्टं लघुपिष्टयुक्ते फलकस्य उपरि स्थापयित्वा पिष्टस्य उपरि धूलिपातं कृत्वा पिष्टं तस्य प्रायः १/८ इञ्च् स्थूलं रोल आउट् कुर्वन्तु। पिष्टं ९ इञ्च् (२३-२४से.मी.) पाई-पैन् मध्ये स्थानान्तरयन्तु । समानरूपेण पेस्ट्री भवतः कड़ाहीयाः अधः उपरि च पार्श्वयोः उपरि निपीडयन्तु। अतिरिक्तं पिष्टं कड़ाहीयाः उपरितः च्छेदयन्तु। मन्दं क्रस्टस्य तलं हंसेन विदारयेत्। ३० निमेषपर्यन्तं फ्रीजरे स्थानान्तरयन्तु।
३. तावत् पूरणं कुर्वन्तु : एकस्मिन् विशाले कटोरे अण्डानि, अण्डानि, शर्करा च पातयन्तु। निम्बूकस्य रसः, निम्बूरसः च योजयित्वा यावत् संयोजितं तावत् यावत् पातयन्तु। भारी क्रीम योजयित्वा पुनः यावत् संयोजितं तावत् यावत् पातयन्तु। पार्श्वे स्थापयतु।
4. ओवनं 350F (175C) यावत् पूर्वं तापयन्तु।
5. अन्धपाकः : पिष्टस्य उपरि चर्मपत्रं रेखांकयन्तु। शुष्कताम्बूलैः, तण्डुलैः, पाई-भारैः वा पूरयन्तु । १५ मिन्ट् यावत् सेकयन्तु। भारं चर्मपत्रं च निष्कासयन्तु। १०-१५ निमेषान् यावत् अथवा यावत् क्रस्ट् किञ्चित् सुवर्णवर्णं न भवति तावत् ओवनं प्रति पुनः आगच्छन्तु।
६. तापमानं 300F (150C) यावत् न्यूनीकरोतु।
7. क्रस्ट् अण्डे एव भवति चेत् पेस्ट्री-प्रकरणे मिश्रणं पातयन्तु । १७-२० निमेषान् यावत् अथवा यावत् पूरणं अधुना एव सेट् न भवति तावत् सेकयन्तु।
८. कक्षतापमानं यावत् शीतलं कुर्वन्तु, ततः न्यूनातिन्यूनं २ घण्टाः यावत् शीतलकं स्थापयन्तु ।