कालकाण्ड

सामग्री
500 मिलिलीटर दुग्ध (दूध)
400 ग्राम पनीर - कसा (पनीर)
1 चम्मच घृत ( घी)
10-12 काजू - कटा (काजु)
8-10 बादाम - कटा (बदाम)
6-8 पिस्ता - कटित (पिस्त )
२०० सघनमिल्ल (कण्ठित मिल्लेन)
१ तस्प इलायची चूर्ण ( इलायिका पाउरा)
कतिपय स्त्रोण (लेरके)
< p>a pinch Salt (नमक)1⁄2 चम्मच घृतं स्नेहार्थं (घी)
प्रक्रिया
कदायां क्षीरं योजयन्तु । केसरं कृत्वा यावत् मिश्रणं स्थूलं न भवति तावत् पाकं कुर्वन्तु।
लवणेन चिमटेन समाप्तं कृत्वा सर्वं सम्यक् मिश्रयन्तु ततः ज्वालाः निष्क्रियं कुर्वन्तु।
एकं ट्रे घृतेन स्नेहयित्वा तस्मिन् मिश्रणं प्रसारयन्तु तथा सम्यक् सेट् कर्तुं ३०-४० निमेषान् यावत् फ्रिजमध्ये स्थापयन्तु।
तत् निष्कास्य इष्टाकारं कृत्वा सेवन्तु।