किचन फ्लेवर फिएस्टा

कालकाण्ड

कालकाण्ड

सामग्री

500 मिलिलीटर दुग्ध (दूध)

400 ग्राम पनीर - कसा (पनीर)

1 चम्मच घृत ( घी)

10-12 काजू - कटा (काजु)

8-10 बादाम - कटा (बदाम)

6-8 पिस्ता - कटित (पिस्त )

२०० सघनमिल्ल (कण्ठित मिल्लेन)

१ तस्प इलायची चूर्ण ( इलायिका पाउरा)

कतिपय स्त्रोण (लेरके)

< p>a pinch Salt (नमक)

1⁄2 चम्मच घृतं स्नेहार्थं (घी)

प्रक्रिया

कदायां क्षीरं योजयन्तु । केसरं कृत्वा यावत् मिश्रणं स्थूलं न भवति तावत् पाकं कुर्वन्तु।

लवणेन चिमटेन समाप्तं कृत्वा सर्वं सम्यक् मिश्रयन्तु ततः ज्वालाः निष्क्रियं कुर्वन्तु।

एकं ट्रे घृतेन स्नेहयित्वा तस्मिन् मिश्रणं प्रसारयन्तु तथा सम्यक् सेट् कर्तुं ३०-४० निमेषान् यावत् फ्रिजमध्ये स्थापयन्तु।

तत् निष्कास्य इष्टाकारं कृत्वा सेवन्तु।