काले चने की सबजी रेसिपी

काले चने की सब्जी एकः लोकप्रियः भारतीयः प्रातःभोजनस्य नुस्खा अस्ति यः न केवलं स्वादिष्टः अपितु स्वस्थः अपि अस्ति। इदं नुस्खं सुलभं भवति, शीघ्रं स्वस्थं च प्रातःभोजनं कर्तुं परिपूर्णम् अस्ति।
सामग्री:
- इति
- १ कप काले चने (कृष्णचटनी), रात्रौ सिक्त
- २ चम्मच तैल
- १ चम्मच जीरा
- १ बृहत् प्याजः, सूक्ष्मतया कटितः
- १ चम्मच अदरक-लशुन-पिष्ट
- २ बृहत् टमाटराः, सूक्ष्मतया कटिताः
- १ चम्मच हल्दीचूर्ण
- १ चम्मच रक्तमरिचचूर्ण
- १ चम्मच धनियाचूर्ण
- १/२ चम्मच गरं मसाला
- लवणं स्वादु इति
- नवीनानि धनियापत्राणि अलङ्कारार्थं
निर्देशः
इति- इति
- कड़ाहीयां तैलं तापयित्वा जीरकं योजयन्तु। एकदा ते स्फुटितुं आरभन्ते तदा कटितप्याजान् योजयित्वा यावत् सुवर्णभूरेण न भवन्ति तावत् तप्तं कुर्वन्तु ।
- अदरक-लशुन-पिष्टं योजयित्वा कतिपयानि निमेषाणि यावत् पक्त्वा ।
- अधुना टमाटरं योजयित्वा यावत् मशं न भवति तावत् पचन्तु ।
- हल्दीचूर्णं, रक्तमरिचचूर्णं, धनियाचूर्णं, गरम मसाला, लवणं च योजयन्तु। सम्यक् मिश्रयित्वा २-३ निमेषान् यावत् पचन्तु।
- सिक्तं काले चने जलेन सह योजयन्तु। आच्छादयित्वा पचन्तु यावत् चना मृदुः सुपक्वः भवति।
- नव धनियापत्रैः अलङ्कृतम्।
- उष्णं रोटीं पराथं वा सेवयेत्।