कला चना चाट्

सामग्री
:चना क्वाथनार्थम् :
- 1 कप कला चना (उष्णीकृत)
- 3⁄4 चम्मच लवणं
- ३ कप जलं
चना तडकस्य कृते :
- ४ चम्मच तैल
- १ नो तेज पट्टा
- 1⁄2 tsp हीङ्ग (asafoetida)
- 2nos काली एलिचि (काला इलायची)
- 7-8nos लौंग
- 8-10nos काली मिर्च (काली मरिच)
- १चम्मच अदरक कटा
- १न हरित मरिच कटा
- २ चम्मच कश्मीरी मिर्च चूर्ण
- 1⁄2 चम्मच हल्दी
- १ चम्मच धनिया ( धनियाचूर्णम्)
- स्वादार्थं लवणं
- 3⁄4 चम्मच कसूरी मेथी चूर्णम्
चना चाट् कृते :
- 1⁄2 कप आलू (आलू क्वाथः, खण्डितः च)
- 1⁄2 कप प्याजः कटितः
- 1⁄2 कप ककड़ी (कटा)
- 1⁄2 कप टमाटरः कटितः
- रसाय लवणं
- 1⁄2 चम्मच कृष्णलवण
- 11⁄2 चम्मच जीरा (जीरा, भृष्ट & मर्दित)
- 2 चम्मच चाट मसाला
- 1 चम्मच अमचूरचूर्ण
- 1⁄2 चम्मच रक्तमरिचचूर्णं
- 1न हरितमरिचं कटितम्
- 1न निम्बू
- मुष्टि धनिया कटितम् < li>मुष्टिदाडिमबीजानि