इदली नुस्खा

सामग्री : २ कप बासमती चावल, १ कप उराद दाल, लवण। निर्देशः - तण्डुलं उराददालं च पृथक् पृथक् न्यूनातिन्यूनं ६ घण्टापर्यन्तं भिजन्तु। एकदा सिञ्चनं कृत्वा उराददालं तण्डुलं च पृथक् पृथक् प्रक्षाल्य पृथक् पृथक् किञ्चित् जलेन सूक्ष्मपिष्टं कृत्वा पिष्ट्वा । द्वौ पिष्टकौ एकस्मिन् मिश्रयित्वा लवणं योजयित्वा न्यूनातिन्यूनं १२ घण्टापर्यन्तं किण्वनं कुर्वन्तु । एकदा किण्वनं कृत्वा पिष्टकं इदलिस् करणाय सज्जं भवेत् । इड्ली-सांचेषु पिष्टकं पातयित्वा ८-१० निमेषान् यावत् वाष्पेन पचन्तु । इदलीः साम्बरं चटनी च सह सेवन्तु। स्वस्य गृहे निर्मितस्य इड्लिस् इत्यस्य आनन्दं लभत!