इन्द्रधनुष केक नुस्खा

सामग्री:
- पिष्टम्।
- शर्करा।
- अण्डानि।
- खाद्यवर्णनम्।
- बेकिंग पाउडर।
- दुग्ध।
अत्र स्वादिष्टं इन्द्रधनुषकेकस्य नुस्खा अस्ति यत् यथा सुन्दरं तथा स्वादिष्टम्। आर्द्रं, मृदु, रसपूर्णं च भवति । जन्मदिवसस्य पार्टिषु अन्येषु च विशेषेषु अवसरेषु इदं नुस्खं परिपूर्णम् अस्ति। पिष्टं शर्करां च विशाले कटोरे छानयित्वा आरभत। अण्डानि योजयित्वा सम्यक् मिश्रयन्तु। एकदा पिष्टकं स्निग्धं जातं चेत् तत् भिन्न-भिन्न-कटोरेषु विभज्य प्रत्येकं कटोरे खाद्य-रङ्गस्य कतिपयानि बिन्दूनि योजयन्तु । सज्जीकृतकेकपैनेषु पिष्टकं प्रसार्य यावत् दन्तकणिका स्वच्छं न निष्पद्यते तावत् सेकयन्तु। एकदा केकाः शीतलाः भवन्ति तदा स्तराः स्तम्भयित्वा हिमपातं कृत्वा आश्चर्यजनकं मनोहरं च केकं भवति ।