किचन फ्लेवर फिएस्टा

इन्डोमी मि गोरेंग नूडल्स

इन्डोमी मि गोरेंग नूडल्स

सामग्री:

    इति
  • १ तत्क्षणिकरेमेन् नूडल्स् (सीजनिंग् पैकेटस्य आवश्यकता नास्ति)
  • पैक् कुर्वन्तु
  • २ शालोट्/हरितप्याज
  • २ लशुनौ
  • ३ चम्मच तैल
इति

प्रक्रिया:

    इति
  1. पतले २ शैलोट्/हरिद्रा प्याजं खण्डयन्तु। शलोट् मधुरतरत्वात् प्राधान्यं किन्तु हरितप्याजः अपि कार्यं करोति
  2. लशुनस्य २ लवङ्गं कीटयन्तु। यदि भवतः प्रबलतरः लशुनस्य स्वादः
  3. रोचते तर्हि अधिकं योजयन्तु
  4. चटनीं सज्जीकृत्य पार्श्वे स्थापयन्तु
  5. अल्पज्वालायां ३ चम्मच तैले शालोट्/हरितप्याजं सुवर्णं कुरकुरां यावत् भर्जयन्तु। विवर्णसुवर्णं जाते कड़ाहीतः उद्धृत्य दहति वा कटुस्वादः
  6. ति
  7. पैकेजनिर्देशानुसारं तत्क्षणिकरेमेन् नूडल्स् १ पैक् पचन्तु। निष्कास्य पार्श्वे स्थापयन्तु
  8. शैलोट्/हरितप्याजस्य भर्जनार्थं प्रयुक्तस्य कड़ाहीतः १ चम्मच तैलं धारयन्तु। शेषं तैलं रसयुक्तं भवति, अन्येषु व्यञ्जनेषु उपयोक्तुं शक्यते
  9. अल्पज्वालायां ३० सेकेण्ड् यावत् अथवा लघुसुवर्णं यावत्
  10. यावत् कीटं लशुनं तप्तं कुर्वन्तु
  11. सज्जितं चटनीं पातयित्वा ३० सेकेण्ड् यावत् उष्णं कुर्वन्तु
  12. पक्वं रेमेन् नूडल्स् योजयित्वा शीघ्रं मिश्रयन्तु
  13. मात्रं ३० सेकेण्ड् यावत् भर्जयन्तु अन्यथा नूडल्स् मशी
  14. भविष्यति
  15. एकस्मिन् सेवनकटोरे रेमेन् नूडल्स् योजयित्वा, कुरकुरे तले प्याजेन, हरितप्याजेन च अलङ्कृत्य स्थापयन्तु। आनन्दं कुरु !
इति