किचन फ्लेवर फिएस्टा

हम्मस पास्ता सलाद

हम्मस पास्ता सलाद

हुम्स पास्ता सलाद नुस्खा

सामग्री

    इति
  • ८ औंस (२२५ ग्राम) पास्ता पसन्दस्य
  • १ कप (२४० ग्राम) हुम्म
  • १ कप (१५० ग्राम) चेरी टमाटर, अर्धं
  • १ चषकं (१५० ग्राम) ककड़ी, कटाह
  • १ घण्टामरिचम्, कटितम्
  • १/४ कप (६० मि.ली.) निम्बूरसः
  • रसानुसारं लवणं मरिचं च
  • नवः अजमोदः, कटितः
इति

निर्देशः

इति
    इति
  1. पास्तां संकुलनिर्देशानुसारं यावत् अल डेन्टे यावत् पचन्तु। शीतलजलेन अधः निष्कास्य प्रक्षाल्य शीतलं कर्तुं शक्यते।
  2. एकस्मिन् विशाले मिश्रणकटोरे पक्वं पास्तां हुम्सं च संयोजयित्वा यावत् पास्ता सुलेपितं न भवति तावत् मिश्रयन्तु ।
  3. चेरी टमाटरं, ककड़ी, घण्टामरिचं, निम्बूरसं च योजयन्तु। संयोजयितुं टोस् ।
  4. रुचिनुसारं लवणं मरिचं च सह मसाला कुर्वन्तु। अतिरिक्तस्वादार्थं कटा अजमोदं क्षोभयन्तु।
  5. तत्क्षणमेव सेवन्तु अथवा ३० निमेषान् यावत् शीतलकस्य अन्तः शीतलं कुर्वन्तु ततः पूर्वं स्फूर्तिदायकं पास्तासलादं परोक्ष्यन्तु।
इति