हम्मस पास्ता सलाद

हुम्स पास्ता सलाद नुस्खा
सामग्री
- इति
- ८ औंस (२२५ ग्राम) पास्ता पसन्दस्य
- १ कप (२४० ग्राम) हुम्म
- १ कप (१५० ग्राम) चेरी टमाटर, अर्धं
- १ चषकं (१५० ग्राम) ककड़ी, कटाह
- १ घण्टामरिचम्, कटितम्
- १/४ कप (६० मि.ली.) निम्बूरसः
- रसानुसारं लवणं मरिचं च
- नवः अजमोदः, कटितः
निर्देशः
इति- इति
- पास्तां संकुलनिर्देशानुसारं यावत् अल डेन्टे यावत् पचन्तु। शीतलजलेन अधः निष्कास्य प्रक्षाल्य शीतलं कर्तुं शक्यते।
- एकस्मिन् विशाले मिश्रणकटोरे पक्वं पास्तां हुम्सं च संयोजयित्वा यावत् पास्ता सुलेपितं न भवति तावत् मिश्रयन्तु ।
- चेरी टमाटरं, ककड़ी, घण्टामरिचं, निम्बूरसं च योजयन्तु। संयोजयितुं टोस् ।
- रुचिनुसारं लवणं मरिचं च सह मसाला कुर्वन्तु। अतिरिक्तस्वादार्थं कटा अजमोदं क्षोभयन्तु।
- तत्क्षणमेव सेवन्तु अथवा ३० निमेषान् यावत् शीतलकस्य अन्तः शीतलं कुर्वन्तु ततः पूर्वं स्फूर्तिदायकं पास्तासलादं परोक्ष्यन्तु।