डालिया खिचड़ी नुस्खा

सामग्री :
- १ कटोरी डालिया
- १/२ चम्मच घृत
- १ चम्मच जीरा (जीराबीजम् )
- १/२ चम्मचः रक्तमरिचचूर्णः
- १/२ चम्मचः हल्दीचूर्णः (हल्दी)
- १ चम्मचम् लवणं (भवतः रुचिनुसारम्)
- 1 कप हरिमातर (हरित मटर)
- 1 मध्यम आकार तमातर (टमाटर)
- 3 हरि मिर्च (हरित मरिच)
- 1250 ग्राम जलम्
एतत् स्वादिष्टं डालिया खिचडी निर्मातुं घृतं प्रेशर कुकरमध्ये तापयित्वा आरभत । घृतं तप्तं कृत्वा जीरं योजयित्वा स्फुटतु । ततः कटितं तमाटरं हरितमरिचं च समावेशयन्तु, यावत् टमाटरः मृदुः न भवति तावत् यावत् पक्वान्नं कुर्वन्तु ।
अनन्तरं डालियां कुकरमध्ये योजयित्वा द्वे निमेषे यावत् क्षोभयन्तु यत् लघुतया भृष्टं भवति, येन तस्य अङ्गुष्ठस्वादः वर्धते अस्य अनुसरणं कृत्वा रक्तमरिचचूर्णं, हल्दीचूर्णं, लवणं च योजयित्वा । हरिमातरं समावेश्य सर्वं सम्यक् मिश्रयन्तु।
1250 ग्रामं जलं पातयन्तु, सर्वाणि सामग्रीनि डुबन्ति इति सुनिश्चितं कुर्वन्तु। कुकरस्य ढक्कनं पिधाय मध्यमतापे ६-७ सीटीपर्यन्तं पचन्तु। एकदा कृत्वा उद्घाटनात् पूर्वं स्वाभाविकरूपेण दबावं मुक्तं कर्तुं ददातु। भवतः डालिया खिचडी इदानीं सज्जा अस्ति!
उष्णं सेवन्तु, पौष्टिकं भोजनं च भोजयन्तु यत् न केवलं तृप्तिकारकं अपितु वजनक्षयस्य कृते अपि लाभप्रदं भवति!