हुम्मुस्

सामग्री :
- ४०० gr डिब्बाबंद चटनी (~१४ औंस, ~०.९ पाउण्ड्)
- ६ चम्मच ताहिनी
- १ निम्बू
- ६ घन हिम
- २ लशुनस्य लवङ्ग
- २ चम्मच अतिरिक्त कुमारी जैतुनतैल
- अर्धचम्मच लवणं
- पिष्टसुमाक
- पिष्टजीरा
- २-३ चम्मच अतिरिक्त कुमारी जैतुनतैल
- अजमोद
निर्देशाः
< p>- सम्यक् चिकनी हुम्सस्य कृते प्रथमं चटनीम् छिलनीयम्। एकस्मिन् विशाले कटोरे ४०० gr डिब्बाबन्दं चटनी योजयित्वा त्वचां हर्तुं मर्दयन्तु।- कटोरे जलेन पूरयन्तु ततः चर्म प्लवितुं आरभते। यदा भवन्तः जलनिकासीं कुर्वन्ति तदा त्वचाः जले समूहीकृताः भविष्यन्ति तथा च तस्य संग्रहणं बहु सुकरं भविष्यति।
- छिलितं चटनी, लशुनस्य २ लवङ्गं, आधा चम्मच लवणं, ६ चम्मच ताहिनी, २ चम्मच अतिरिक्त कुमारी जैतुनतैलं च योजयन्तु to food processor.
- एकं निम्बूरसं निपीड्य न्यून-मध्यमवेगेन ७-८ निमेषान् यावत् चालयन्तु।
- यदा फूड प्रोसेसरः कार्यं करोति तदा हुम्सः उष्णः भविष्यति। तत् परिहरितुं क्रमेण ६ घनानि हिमानि योजयन्तु । ıce will help to make a smooth hummus as well.
- द्वे निमेषे अनन्तरं हुम्सः ठीकः भविष्यति परन्तु पर्याप्तं स्मूदः न भविष्यति। मा त्यक्त्वा यावत् हुम्सः मलाईयुक्तः न भवति तावत् निरन्तरं कुर्वन्तु । अस्मिन् स्तरे भवन्तः उच्चवेगेन धावितुं शक्नुवन्ति।
- निम्बू, ताहिनी, लवणं च स्वादु कृत्वा स्वरुचिनुसारं समायोजयन्तु। लशुनस्य जैतुनतैलस्य च निवेशार्थं सर्वदा समयस्य आवश्यकता भवति। यदि भवतः भोजनात् पूर्वं २-३ घण्टाः सन्ति तर्हि स्वादः उत्तमः भविष्यति।
- यदा हुम्सः सज्जः भवति तदा परोक्ष्यमेजस्य उपरि स्थापयित्वा चम्मचस्य पृष्ठभागेन किञ्चित् गड्ढं कुर्वन्तु।
- पिष्टसुमाकं सिञ्चन्तु, जीरकं अजमोदपत्रं च । अन्तिमम् अपि तु न्यूनतया २-३ चम्मच अतिरिक्त कुमारी जैतुनतैलं पातयन्तु।
- चम्मचरूपेण स्वस्य लावाशं वा चिप्स् वा सह स्वस्य मलाईयुक्तं, स्वादिष्टं, सरलं हुम्सस्य आनन्दं लभत!