घरे निर्मित मफिन

• 1⁄2 कप लवणयुक्तं मक्खनं नरमम्
• १ कप दानेदारशर्करा
• २ बृहत् अण्डानि
• २ चम्मच बेकिंग पाउडर
• 1⁄2 चम्मच लवणं
• १ चम्मच वेनिला अर्क
• २ कप सर्वोपयोगी पिष्ट
• 1⁄2 कप दुग्धं वा घृतं वा
चरणम् :
१. कागदस्य आस्तरणैः मफिन्-टीनस्य रेखां कुर्वन्तु । कागदस्य अस्तरं नॉनस्टिक पाकस्प्रे इत्यनेन लघुतया स्नेहयन्तु।
2. एकस्मिन् विशाले मिश्रणकटोरे हस्तमिश्रकस्य उपयोगेन घृतं शर्करा च एकत्र क्रीम करणीयम् यावत् स्निग्धं मलाईयुक्तं च न भवति, प्रायः द्वौ निमेषौ।
3. अण्डेषु यावत् संयोजितं तावत् ताडयन्तु, प्रायः २० तः ३० सेकेण्ड् यावत् । बेकिंग पाउडर, यत्किमपि मसाला यत् भवन्तः उपयुञ्जते (अन्यस्वादानाम् कृते), लवणं, वेनिला च योजयित्वा संक्षेपेण मिश्रयन्तु।
4. अर्धं पिष्टं योजयित्वा हस्तमिश्रकेन सह मिश्रयन्तु यावत् केवलं संयोजितं न भवति, ततः क्षीरं योजयन्तु, संयोजयितुं क्षोभयन्तु। कटोरे अधः पार्श्वयोः च स्क्रैप् कृत्वा अवशिष्टं पिष्टं यावत् केवलं संयोजितं न भवति तावत् योजयन्तु।
5. पिष्टिकायां (चॉकलेटचिप्स्, जामुनम्, शुष्कफलं, अथवा नट्स्) यत्किमपि इष्टं ऐड-इन् योजयित्वा रबर-स्पैटुला-इत्यस्य उपयोगेन तान् मन्दं गुठयितुं शक्यते।
6. १२ मफिन् मध्ये पिष्टकं विभजन्तु । ओवनं ४२५ डिग्रीपर्यन्तं पूर्वं तापयन्तु । अण्डकोषः पूर्वं तापयति यावत् पिष्टकं विश्रामं कुर्वन्तु। पूर्वं तापिते ओवनमध्ये ७ निमेषान् यावत् सेकयन्तु। ७ निमेषेभ्यः अनन्तरं द्वारं न उद्घाट्य ओवनस्य तापं ३५० डिग्री फारेनहाइट् यावत् न्यूनीकरोतु । अतिरिक्तं १३-१५ निमेषान् यावत् सेकयन्तु। मफिन्स् निकटतया पश्यन्तु यतः भवतः ओवनस्य आधारेण पाकसमयः भिन्नः भवितुम् अर्हति।
7. मफिन्स् ५ निमेषान् यावत् कड़ाहीयां शीतलं कुर्वन्तु ततः पूर्वं तान् निष्कास्य तार-रेक् मध्ये स्थानान्तरयन्तु यत् सम्पूर्णतया शीतलं भवति ।