घर का बना समोसा एवं रोल पट्टी

सामग्री:
-सुरक्षित अट्टा (White flour) छानल 1 & 1⁄2 कप
-नामक (लवण) 1⁄4 चम्मच
-तैल 2 चम्मच
-पानी (जल) 1⁄2 कप या आवश्यकतानुसार
-तर्जनार्थं पाकतैलम्
दिशा:
-कटोरे,शुक्लपिष्टं,लवणं,तैलं योजयित्वा सम्यक् मिश्रयन्तु।
-क्रमेण जलं योजयित्वा यावत् मृदुपिष्टं न भवति तावत् पिष्टं कुर्वन्तु।
-आच्छादयित्वा ३० निमेषान् यावत् विश्रामं कुर्वन्तु।
-पुनः पिष्टं तैलेन पिष्टं कुर्वन्तु,कार्यपृष्ठे पिष्टं सिञ्चित्वा रोलिंगपिनस्य साहाय्येन पिष्टं रोल आउट् कुर्वन्तु।
-अधुना कटकेन पिष्टं छित्त्वा,तैलेन स्नेहं कृत्वा ३ लुलितपिष्टे पिष्टं सिञ्चन्तु।
-एकस्मिन् लुलितपिष्टे अन्यं लुठितं पिष्टं तस्य उपरि स्थापयित्वा (एवं प्रकारेण ४ स्तराः करोति) रोलिंगपिनस्य साहाय्येन बहिः लुठन्तु।
-ग्रीडलं तापयित्वा प्रत्येकं पार्श्वे ३० सेकेण्ड् यावत् न्यूनज्वालायां पचन्तु ततः ४ स्तरं पृथक् करोति & शीतलं भवतु।
-कटरेन रोल-समोसा-पट्टी-आकारेन कटयन्तु, जिप्-लॉक-बैग्-मध्ये ३ सप्ताहपर्यन्तं फ्रीजं कर्तुं शक्यते ।
-शेषधाराः कटकेन छिनत्तु।
-वॉकमध्ये,पाकतैलं तापयित्वा सुवर्णं & कुरकुरा यावत् भर्जयन्तु।