घर का बना पैनकेक मिश्रण

- शर्करा 1⁄2 कप
- मैदा (सर्वोपयोगी पिष्टम्) 5 कप
- दुग्धचूर्ण 1 & 1⁄4 कप
- कुक्कुटपिष्ट 1⁄2 कप
- li>
- बेकिंग पाउडर २ चम्मच
- हिमालयीयगुलाबी लवणं १ चम्मचं वा स्वादु
- बेकिंगसोडा १ चम्मच
- वेनिलाचूर्णं १ चम्मच
- गृहे निर्मितेन प्यानकेकमिश्रणात् प्यानकेक् कथं निर्मातव्यम् :
- गृहे निर्मितं प्यानकेकमिश्रणं १ कप
- अण्डा (अण्डम्) १
- पाकतैलं १ चम्मच
- जलं ५ चम्मच
- पैनकेक सिरप
- गृहे निर्मितं प्यानकेकमिश्रणं सज्जीकुरुत:
- चक्रेण,शर्करां योजयन्तु,पिष्ट्वा... make powder & set aside.
- एकस्मिन् विशाले कटोरे,छलनीं स्थापयन्तु,सर्वप्रयोजनीयं पिष्टं,चूर्णशर्करा,दुग्धचूर्णं,मक्कापिष्टं,बेकिंग पाउडर,गुलाबी लवणं,बेकिंग सोडा,वेनिलाचूर्णं,अच्छा छानयन्तु & mix well.Pancake mix is ready!
- वायुरोधकजारे अथवा जिप् लॉक बैगे ३ मासपर्यन्तं संग्रहीतुं शक्यते (अवस्था: १ किलोग्रामः) ५०+ प्यानकेक् निर्माति।
- गृहे निर्मितस्य प्यानकेकमिश्रणात् प्यानकेक् कथं निर्मातव्यम् :
- एकस्मिन् मटके,१ कपं प्यानकेकमिश्रणं,अण्डं,पाकतैलं योजयित्वा & सम्यक् चोदयन्तु। < li>क्रमशः जलं योजयन्तु & सम्यक् संयोजितं यावत् व्हिस्क कुर्वन्तु।
- नॉन-स्टिक फ्राइंग पैन & पाकतैलेन स्नेहं तापयन्तु।
- 1⁄4 कपं सज्जीकृतं पिष्टकं पातयन्तु & न्यूनज्वालायां बुदबुदाः यावत् पचन्तु उपरि दृश्यन्ते (१-२ मिनिट्) (१ कपः आकारानुसारं ६-७ प्यानकेक्स् निर्माति)।
- पैनकेक सिरपस्य बूंदाबांदीं कृत्वा परोक्ष्यताम्!
- १ कपः प्यानकेक् मिश्रणं ६- ७ प्यानकेक् ।