घर का बना नान

| >-बेकिंग सोडा १ & ११⁄२ चम्मच
-दधि ३ चम्मच
-तैल २ चम्मच
-आवश्यकतानुसारं मन्दजलं
- यथावश्यं जलं
-अवश्यं घृतं
कटोरे सर्वोपयोगिकं पिष्टं लवणं चूर्णं शर्करां सोडा च योजयित्वा सम्यक् मिश्रयन्तु ।
दधि, तैलं योजयित्वा सम्यक् मिश्रयन्तु।
क्रमेण जलं योजयित्वा यावत् मृदुपिष्टं न भवति तावत् सम्यक् पिष्ट्वा, आच्छादयन्तु & २-३ घण्टापर्यन्तं विश्रामं कुर्वन्तु।
पुनः पिष्टं पिष्टयन्तु , हस्तौ तैलेन स्नेहं कृत्वा पिष्टं गृहीत्वा गोलकं कृत्वा कार्यपृष्ठे पिष्टं सिञ्चित्वा रोलिंगपिनस्य साहाय्येन पिष्टं लुण्ठयित्वा पृष्ठे जलं प्रयोजयन्तु (४-५ नान्सं करोति) ।
ग्रिडलं तापयित्वा लुठितं पिष्टं स्थापयित्वा उभयतः पचन्तु।
पृष्ठे घृतं प्रयोजयन्तु & सेवन्तु।