किचन फ्लेवर फिएस्टा

गृहनिर्मितं प्यानकेक्सं स्क्रैचतः

गृहनिर्मितं प्यानकेक्सं स्क्रैचतः

सामग्री :

  • पैनकेकमिश्रण
  • जल
  • तैल

प्रथमं सोपानम् : मिश्रणे कटोरा, प्यानकेकमिश्रणं, जलं, तैलं च यावत् सम्यक् मिश्रितं न भवति तावत् संयोजयन्तु।

द्वितीयः चरणः: मध्यम-उच्चतापे नॉन-स्टिकं ग्रिडलं वा कड़ाही वा तापयन्तु, तथा च प्रायः 1/ 1 इत्यस्य उपयोगेन पिष्टकं ग्रिडलस्य उपरि पातयन्तु। प्रत्येकं प्यानकेकस्य कृते ४ कपाः ।

3. चरणम् : यावत् पृष्ठे बुदबुदाः न भवन्ति तावत् प्यान्केक् पचन्तु । स्पैटुला इत्यनेन प्लवन्तु, यावत् परः पार्श्वे सुवर्णभूरेण न भवति तावत् पचन्तु ।

चतुर्थः चरणः : भवतः प्रियं टॉपिंगं, यथा सिरप, फलं, चॉकलेटचिप्स् वा, सह उष्णं सेवन्तु ।