Fluffy Blini इत्यस्य नुस्खा

सामग्री
1 1⁄2 चषकम् | १९० ग्राम पिष्ट
४ चम्मच बेकिंग पाउडर
एक चुटकी लवणं
२ चम्मच शर्करा (वैकल्पिक)
१ अण्ड
१ 1⁄4 कप | ३१० मि.ली.दुग्ध
1⁄4 कप | ६० ग्रामं द्रवितं घृतं + अधिकं पाकार्थं
1⁄2 चम्मचः वेनिलासारः
निर्देशः
एकस्मिन् विशाले मिश्रणकटोरे पिष्टं, पाकचूर्णं, लवणं च काष्ठचम्मचेन सह संयोजयन्तु पार्श्वे स्थापयन्तु।
लघुतरकटोरे अण्डं ताडयित्वा दुग्धं पातयन्तु।
अण्डे दुग्धे च द्रवितं घृतं वेनिलासारं च योजयित्वा सर्वं सम्यक् संयोजयितुं व्हिस्कस्य उपयोगं कुर्वन्तु।
अन्तर्गतं कूपं कुर्वन्तु शुष्कद्रव्याणि आर्द्रद्रव्याणि च पातयन्तु। काष्ठचम्मचेन पिष्टकं यावत् अधिकानि बृहत् पिण्डानि न भवन्ति तावत् यावत् क्षोभयन्तु।
ब्लिनीं कर्तुं मध्यमतापे ढाललोहादिकं गुरुं कड़ाही तापयन्तु। यदा कड़ाही उष्णं भवति तदा प्रत्येकं ब्लिन् कृते किञ्चित् द्रवितं घृतं 1⁄3 कपं च पिष्टकं योजयन्तु।
ब्लिनी प्रत्येकं पार्श्वे २-३ निमेषान् यावत् पचन्तु। अवशिष्टेन पिष्टेन सह पुनः पुनः कुर्वन्तु।
परस्परस्य उपरि स्तम्भितं ब्लिनी, घृतं, मेपल् सिरपं च सह सेवन्तु। आनन्दं लभत
टिप्पणी
भवन्तः ब्लिनी-मध्ये अन्ये स्वादाः, यथा ब्लूबेरी वा चॉकलेट-बिन्दवः, योजयितुं शक्नुवन्ति । आर्द्रशुष्कद्रव्ययोः संयोजनं कुर्वन् अतिरिक्तसामग्रीः योजयन्तु ।