फ्रेंच चिकन फ्रिकासी

उपकरणम् :
- ४ पाउण्ड् कुक्कुटखण्डाः
- २ चम्मचम् अलवणं घृतं
- १ खण्डितं प्याज
- १/४ चम्मचपिष्टं
- २ चषककुक्कुटशोष
- १/४ चषकशुक्लमद्यं
- १/२ चम्मचं शुष्कं तारगोन
- १/२ कप गुरुक्रीम
- स्वादनुसारं लवणं मरिचं च
- २ अण्डस्य पिष्टिका
- १ चम्मचनिम्बूरसः
- २ चम्मचः कीटाः ताजाः अजमोदः
नुस्खायाः आरम्भार्थं मध्यम-उच्च-आतने विशाले कड़ाहीयां घृतं द्रवयन्तु । तावत्पर्यन्तं कुक्कुटखण्डान् लवणं मरिचं च मसालेन कुर्वन्तु । कुक्कुटं कड़ाहीयां योजयित्वा सुवर्णभूरेण यावत् पचन्तु। एकदा कृत्वा कुक्कुटं थालीयां स्थापयित्वा पार्श्वे स्थापयन्तु।
प्याजं तस्मिन् एव कड़ाहीयां योजयित्वा मृदुतां यावत् पचन्तु। प्याजस्य उपरि पिष्टं सिञ्चित्वा निरन्तरं क्षोभयन् प्रायः २ निमेषान् यावत् पचन्तु । कुक्कुटस्य शोषं श्वेतमद्यं च पातयन्तु, ततः यावत् चटनी स्निग्धं न भवति तावत् सम्यक् क्षोभयन्तु। तारगोनं योजयित्वा कुक्कुटं कड़ाहीयां प्रत्यागच्छतु।
तपं न्यूनीकृत्य पक्वान्नं प्रायः २५ निमेषान् यावत्, अथवा यावत् कुक्कुटं सम्यक् पचति तावत् यावत् उष्णं कर्तुं ददातु। वैकल्पिकरूपेण भारी क्रीमम् अपि क्षोभयन्तु, ततः अतिरिक्तं ५ निमेषान् यावत् पचन्तु । पृथक् कटोरे अण्डस्य पिष्टिकां निम्बरसं च एकत्र पातयन्तु । क्रमेण उष्णचटनीयाः अल्पं परिमाणं कटोरे योजयित्वा निरन्तरं क्षोभयन्तु । अण्डमिश्रणं तापितं जातं चेत् तत् कड़ाहीयां पातयन्तु ।
यावत् चटनी घनीभूता न भवति तावत् मन्दं फ्रिकासीं पचन्तु । एतत् पक्वान्नं न क्वथतु अथवा चटनी दधिः भवेत्। एकदा चटनी घनीभूता अभवत् तदा कड़ाही आतपात् निष्कास्य अजमोदं क्षोभयन्तु । अन्ते फ्रेंच-कुक्कुट-फ्रिकासी-इत्येतत् सेवितुं सज्जम् अस्ति ।