एयर फ्रायर बेक्ड पनीर रोल
        सामग्री:
-  इति
 - पनर इति
 - प्याज इति
 - अदरकस्य लशुनस्य पेस्ट
 - तैल इति
 - जीराचूर्ण
 - धनियाचूर्णं,
 - गरं मसाला
 - टमाटरस्य प्यूरी
 - कृष्णमरिचचूर्णं
 - हरितमरिच
 - चूर्णरस इति
 - चत मसाला
 - लवण इति
 - कैप्सिकम इति
 - ओरेगानो इति
 - मरिचस्य खण्डाः
 - शुक्लपिष्ट
 - धनियापत्राणि
 - अज्वैं इति
 - पनीर
 
विधि:
पूरणार्थं
-  इति
 - तप्ते कड़ाहीयां तैलं गृह्यताम्।
 - प्याजं अदरकस्य लशुनस्य पेस्टं च योजयित्वा २ तः ३ निमेषान् यावत् पचन्तु ततः जलं मसाला च योजयन्तु ।
 - हरितमरिचं, गरम मसाला, चट मसाला च योजयित्वा मिश्रयन्तु
 - कटा कैप्सिकम, कृष्णमरिचचूर्णं, चूर्णरसः, ओरेगानो, मरिचस्य च खण्डाः च योजयित्वा मध्यमज्वालायां ५ निमेषान् यावत् पचन्तु, ज्वाला निष्क्रियं कुर्वन्तु ।
 
पिष्टाय
-  इति
 - शुक्लपिष्टं कटोरे गृहीत्वा तैलं, मर्दितं अजवाइनं, लवणं धनियापत्रं च मिश्रयित्वा क्रमेण जलं योजयित्वा पिष्टं पिष्टुं आवश्यकं भवति।
 - अथ पिष्टं समप्रमाणेन विभज्य पराथाः ।
 - पिष्टं गृहीत्वा शुष्कपिष्टेन लेपयित्वा मञ्चे स्थापयित्वा रोलिंगपिनद्वारा कृशं चपातीं कृत्वा बहिः आवर्त्य ।
 - छूरीसाहाय्येन चपत्यस्यैकान्तस्य छेदनं कुरुत।
 - तस्य उपरि पनीर-पूरणं योजयित्वा पनीरं, केचन ओरेगानो, मरिच-खण्डाः च योजयन्तु ततः चपातीं एकस्मात् अन्तः अन्यतमं यावत् रोल कृत्वा रोलं कुर्वन्तु ।
 - वायु-भर्जने किञ्चित् तैलं सिञ्चित्वा तस्मिन् पनीर-रोलं स्थापयित्वा तस्य उपरि ब्रश-साहाय्येन किञ्चित् तैलं प्रयोजयन्तु ।
 - २० निमेषपर्यन्तं स्वस्य एयर फ्रायरं १८० डिग्री सेल्सियस इत्यत्र सेट् कुर्वन्तु। भवतः चटनीविकल्पेन सह सेवन्तु।