एयर फ्रायर बेक्ड पनीर रोल

सामग्री:
- इति
- पनर इति
- प्याज इति
- अदरकस्य लशुनस्य पेस्ट
- तैल इति
- जीराचूर्ण
- धनियाचूर्णं,
- गरं मसाला
- टमाटरस्य प्यूरी
- कृष्णमरिचचूर्णं
- हरितमरिच
- चूर्णरस इति
- चत मसाला
- लवण इति
- कैप्सिकम इति
- ओरेगानो इति
- मरिचस्य खण्डाः
- शुक्लपिष्ट
- धनियापत्राणि
- अज्वैं इति
- पनीर
विधि:
पूरणार्थं
- इति
- तप्ते कड़ाहीयां तैलं गृह्यताम्।
- प्याजं अदरकस्य लशुनस्य पेस्टं च योजयित्वा २ तः ३ निमेषान् यावत् पचन्तु ततः जलं मसाला च योजयन्तु ।
- हरितमरिचं, गरम मसाला, चट मसाला च योजयित्वा मिश्रयन्तु
- कटा कैप्सिकम, कृष्णमरिचचूर्णं, चूर्णरसः, ओरेगानो, मरिचस्य च खण्डाः च योजयित्वा मध्यमज्वालायां ५ निमेषान् यावत् पचन्तु, ज्वाला निष्क्रियं कुर्वन्तु ।
पिष्टाय
- इति
- शुक्लपिष्टं कटोरे गृहीत्वा तैलं, मर्दितं अजवाइनं, लवणं धनियापत्रं च मिश्रयित्वा क्रमेण जलं योजयित्वा पिष्टं पिष्टुं आवश्यकं भवति।
- अथ पिष्टं समप्रमाणेन विभज्य पराथाः ।
- पिष्टं गृहीत्वा शुष्कपिष्टेन लेपयित्वा मञ्चे स्थापयित्वा रोलिंगपिनद्वारा कृशं चपातीं कृत्वा बहिः आवर्त्य ।
- छूरीसाहाय्येन चपत्यस्यैकान्तस्य छेदनं कुरुत।
- तस्य उपरि पनीर-पूरणं योजयित्वा पनीरं, केचन ओरेगानो, मरिच-खण्डाः च योजयन्तु ततः चपातीं एकस्मात् अन्तः अन्यतमं यावत् रोल कृत्वा रोलं कुर्वन्तु ।
- वायु-भर्जने किञ्चित् तैलं सिञ्चित्वा तस्मिन् पनीर-रोलं स्थापयित्वा तस्य उपरि ब्रश-साहाय्येन किञ्चित् तैलं प्रयोजयन्तु ।
- २० निमेषपर्यन्तं स्वस्य एयर फ्रायरं १८० डिग्री सेल्सियस इत्यत्र सेट् कुर्वन्तु। भवतः चटनीविकल्पेन सह सेवन्तु।