किचन फ्लेवर फिएस्टा

एयर फ्रायर बेक्ड पनीर रोल

एयर फ्रायर बेक्ड पनीर रोल

सामग्री:

    इति
  • पनर
  • इति
  • प्याज
  • इति
  • अदरकस्य लशुनस्य पेस्ट
  • तैल
  • इति
  • जीराचूर्ण
  • धनियाचूर्णं,
  • गरं मसाला
  • टमाटरस्य प्यूरी
  • कृष्णमरिचचूर्णं
  • हरितमरिच
  • चूर्णरस
  • इति
  • चत मसाला
  • लवण
  • इति
  • कैप्सिकम
  • इति
  • ओरेगानो
  • इति
  • मरिचस्य खण्डाः
  • शुक्लपिष्ट
  • धनियापत्राणि
  • अज्वैं
  • इति
  • पनीर
इति

विधि:

पूरणार्थं

    इति
  • तप्ते कड़ाहीयां तैलं गृह्यताम्।
  • प्याजं अदरकस्य लशुनस्य पेस्टं च योजयित्वा २ तः ३ निमेषान् यावत् पचन्तु ततः जलं मसाला च योजयन्तु ।
  • हरितमरिचं, गरम मसाला, चट मसाला च योजयित्वा मिश्रयन्तु
  • कटा कैप्सिकम, कृष्णमरिचचूर्णं, चूर्णरसः, ओरेगानो, मरिचस्य च खण्डाः च योजयित्वा मध्यमज्वालायां ५ निमेषान् यावत् पचन्तु, ज्वाला निष्क्रियं कुर्वन्तु ।
इति

पिष्टाय

    इति
  • शुक्लपिष्टं कटोरे गृहीत्वा तैलं, मर्दितं अजवाइनं, लवणं धनियापत्रं च मिश्रयित्वा क्रमेण जलं योजयित्वा पिष्टं पिष्टुं आवश्यकं भवति।
  • अथ पिष्टं समप्रमाणेन विभज्य पराथाः ।
  • पिष्टं गृहीत्वा शुष्कपिष्टेन लेपयित्वा मञ्चे स्थापयित्वा रोलिंगपिनद्वारा कृशं चपातीं कृत्वा बहिः आवर्त्य ।
  • छूरीसाहाय्येन चपत्यस्यैकान्तस्य छेदनं कुरुत।
  • तस्य उपरि पनीर-पूरणं योजयित्वा पनीरं, केचन ओरेगानो, मरिच-खण्डाः च योजयन्तु ततः चपातीं एकस्मात् अन्तः अन्यतमं यावत् रोल कृत्वा रोलं कुर्वन्तु ।
  • वायु-भर्जने किञ्चित् तैलं सिञ्चित्वा तस्मिन् पनीर-रोलं स्थापयित्वा तस्य उपरि ब्रश-साहाय्येन किञ्चित् तैलं प्रयोजयन्तु ।
  • २० निमेषपर्यन्तं स्वस्य एयर फ्रायरं १८० डिग्री सेल्सियस इत्यत्र सेट् कुर्वन्तु। भवतः चटनीविकल्पेन सह सेवन्तु।
इति