तण्डुलं च हलचलं च

- 1 कप शुष्कभूरे तण्डुल + 2 + 1/2 कप जल
- 8oz टेम्पेह + 1/2 कप जल (14oz दृढ टोफू खण्डस्य कृते उप कर्तुं शक्नोति, 20-30 min यावत् दबाति यदि... भवन्तः टेम्पेहस्य स्वादं न प्रेम्णा पश्यन्ति)
- १ ब्रोकोली शिरः, लघुखण्डेषु खण्डितं + १/२ कपजलं
- २ चम्मच जैतुनस्य अथवा एवोकाडोतैलं < li>~ १/२-१ चम्मच लवणं
- १/२ कपं नवीनं कटितम् सिलेन्ट्रो (प्रायः १/३ गुच्छः)
- १/२ चूणस्य रसः
- मूंगफलीचटनी :
- १/४ कप मलाईयुक्तं मूंगफलीमक्खनं
- १/४ कप नारिकेले अमीनो
- १ चम्मच श्रीरचा
- १ चम्मच मेपल सिरप
- १ चम्मच पिष्टादरकं
- १ चम्मच लशुनचूर्णं
- १/४-१/३ चम्मच उष्णजलं
टेम्पेहं लघुचतुष्कोणं कृत्वा ब्रोकोलीं खण्डयित्वा पार्श्वे स्थापयन्तु। मध्यमतापे एकस्मिन् कड़ाहीयां तैलं तापयन्तु। टेम्पेहं १/४ कपं जलं च योजयन्तु, सुनिश्चितं कुर्वन्तु यत् कोऽपि खण्डः आच्छादितः नास्ति। ढक्कनं स्थापयित्वा ५ मिनिट् यावत् वा यावत् जलं अधिकतया वाष्पितम् न भवति तावत् वाष्पं स्थापयन्तु, ततः प्रत्येकं खण्डं प्लवन्तु, अवशिष्टं १/४ कपं जलं योजयित्वा आच्छादयन्तु, ५ मिन्ट् यावत् पचन्तु
ऋतुकं कुर्वन्तु लवणेन सह टेम्पेहं कृत्वा कड़ाहीतः निष्कासयन्तु। ब्रोकोलीं कड़ाहीयां योजयित्वा १/२ कपं जलं योजयित्वा आच्छादयित्वा ५-१० मिन्ट् यावत्, अथवा यावत् जलं वाष्पितम् न भवति तावत् पचन्तु।
ब्रोकोली वाष्पं भवति तावत् सर्वाणि चटनीसामग्रीणि स्निग्धं यावत् पातयित्वा चटनीम् मिश्रयन्तु । यदा ब्रोकोली कोमलः भवति तदा ढक्कनं निष्कास्य पुनः टेम्पेहं योजयित्वा सर्वं मूंगफलीचटनीयां आच्छादयन्तु । क्षोभयन्तु, चटनीम् उष्णतां यावत् आनयन्तु, कतिपयानि मिनिट् यावत् स्वादाः संयोजितुं ददतु।
पक्वतण्डुलानां उपरि टेम्पेहं ब्रोकोली च सेवयन्तु, उपरि सिलेन्ट्रो-सिञ्चनं कुर्वन्तु । अनुभवतु!! 💕
इति