किचन फ्लेवर फिएस्टा

एंटीऑक्सीडेंट बेरी स्मूदी

एंटीऑक्सीडेंट बेरी स्मूदी

सामग्री:
- १ कप मिश्रित जामुन (ब्लूबेरी, रास्पबेरी, स्ट्रॉबेरी च)
- १ पक्वं कदली
- १/४ कप भाङ्गबीज
- १/४ कप चियाबीज
- २ कप नारिकेले जलं
- २ चम्मच मधु

इदं एण्टीऑक्सिडेण्ट् बेरी स्मूथी स्वादिष्टं पोषकद्रव्ययुक्तं च पेयं भवति यत् भवतः दिवसस्य स्वस्थप्रारम्भार्थं परिपूर्णम् अस्ति। जामुनस्य, कदलीफलस्य, भाङ्गस्य, चियाबीजस्य च संयोजनेन एण्टीऑक्सिडेण्ट्, ओमेगा-३ मेदः अम्लस्य, आतङ्क-प्रेमी एन्जाइमस्य च समृद्धः स्रोतः प्राप्यते ।

ओमेगा-३ मेदः अम्लस्य, विशेषतः अल्फा-लिनोलेनिक-अम्लस्य ( एएलए), भाङ्गस्य, चियाबीजेषु च दृश्यमानस्य शोथनिवारकगुणाः सन्ति । ओमेगा-३ तथा ओमेगा-६ मेदः अम्लस्य सन्तुलित-अनुपातस्य सेवनेन ओमेगा-६ मेदः-अम्लस्य शोथ-समर्थक-प्रभावस्य प्रतिकारं कर्तुं साहाय्यं कर्तुं शक्यते, यत् अनेकेषु आधुनिक-आहारेषु प्रचुरं भवति, यत् बहुधा संसाधित-आहारस्य, शाक-तैलस्य च सेवनेन भवति p>

भवन्तः स्वस्य आतङ्कस्य स्वास्थ्यं वर्धयितुं, शोथं न्यूनीकर्तुं, अथवा केवलं स्फूर्तिदायकं स्वादिष्टं च उपचारं आनन्दयितुं इच्छन्ति वा, एतत् एण्टीऑक्सिडेण्ट् बेरी स्मूदी सम्यक् विकल्पः अस्ति।