किचन फ्लेवर फिएस्टा

एकं घटं मसूरस्य तण्डुलस्य च नुस्खा

एकं घटं मसूरस्य तण्डुलस्य च नुस्खा

सामग्री

  • 1 कप / 200g भूरे मसूर (सिक्त/कुल्ला)
  • 1 कप / 200g मध्यम धान्य भूरे तण्डुल (सिक्त/कुल्ला)
  • < li>3 चम्मच जैतुनतैलं
  • 2 1/2 कप / 350g प्याज - कटितम्
  • 2 चम्मच / 25g लशुन - सूक्ष्मतया कटितम्
  • 1 चम्मच शुष्क थाइम< /li>
  • 1 1/2 चम्मच पिष्ट धनिया
  • 1 चम्मच पिष्ट जीरा
  • 1/4 चम्मच केयेन मरिच (वैकल्पिक)
  • रुचिनुसारं लवणं (मया १ १/४ चम्मच गुलाबी हिमालयन लवणं योजितम्)
  • ४ कप / ९००ml शाकशोष / स्टॉक
  • २ १/२ कप / ५९०ml जल
  • ३ /४ कप / १७५ml पसाटा / टमाटर प्यूरी
  • ५००g / २ तः ३ तोरी - १/२ इञ्च स्थूलखण्डेषु कटितम्
  • १५०g / ५ कप पालकं - कटितम्
  • < li>स्वादनुसारं निम्बूरसः (मया १/२ चम्मचः योजितः)
  • १/२ कप / २०g अजमोदः - सूक्ष्मतया कटितः
  • स्वादनुसारं पिष्टं कृष्णमरिचम् (मया १/२ चम्मचम् योजितम् )
  • जैतूनतैलस्य बूंदाबांदी (मया १ चम्मच जैविकशीतनिपीडितं जैतुनतैलं योजितम्)

विधिः

  1. भूरेण सिक्तं कुर्वन्तु मसूरं न्यूनातिन्यूनं ८ तः १० घण्टापर्यन्तं वा रात्रौ वा जले स्थापयति । मध्यम-धान्य-भूरेण तण्डुलं पाकात् पूर्वं प्रायः १ घण्टां यावत् सिञ्चन्तु, यदि समयः अनुमन्यते (वैकल्पिकम्) । एकदा सिक्तं जातं चेत् तण्डुलानां मसूराणां च शीघ्रं प्रक्षालनं कृत्वा अतिरिक्तं जलं निष्कासयितुं ददातु ।
  2. तप्ते घटे जैतुनतैलं, प्याजं, १/४ चम्मच लवणं च योजयन्तु मध्यमे आचने यावत् प्याजाः भूरेण न भवन्ति तावत् भर्जयन्तु। प्याजस्य लवणं योजयित्वा तस्य आर्द्रता मुक्तं भवति, तस्मात् शीघ्रं पाकं कर्तुं साहाय्यं भवति, अतः एतत् पदं न लङ्घयन्तु ।
  3. प्याजेषु कटितं लशुनं योजयित्वा प्रायः २ निमेषान् यावत् वा सुगन्धितं यावत् भर्जयन्तु थाइम, पिष्ट धनिया, जीरा, केयेन मरिचम् च योजयित्वा न्यूनतः मध्यम-अल्प-तापे प्रायः ३० सेकेण्ड् यावत् भर्जयन्तु।
  4. सिक्तं, छानितं, प्रक्षालितं च भूरेण तण्डुलं, भूरेण मसूरेण, लवणं, शाकस्य शोषं च योजयन्तु , जलं च । सम्यक् मिश्रयित्वा तापं वर्धयित्वा प्रबलं क्वाथं प्राप्नुयात् । एकदा क्वथनं कृत्वा आतपं मध्यम-निम्नं न्यूनीकृत्य आच्छादयित्वा प्रायः ३० निमेषान् यावत् वा यावत् ब्राउन् तण्डुलः मसूरः च न पचन्ति तावत् पचन्तु, येन सुनिश्चितं भवति यत् तण्डुलाः मसूराणि च अधिकं न पचन्ति ।
  5. एकदा ब्राउन् तण्डुलाः मसूराणि च पच्यन्ते , पासाटा/टमाटरस्य प्यूरी, तोरी, योजयित्वा, सम्यक् मिश्रयन्तु। मध्यम-उच्चं यावत् तापं वर्धयित्वा उदकं पातयन्तु। यदा क्वथनं भवति तदा आतपं मध्यमं कृत्वा प्रायः ५ निमेषान् यावत् आच्छादितं पचन्तु यावत् तोरी कोमलः न भवति ।
  6. घटं उद्घाट्य कटितं पालकं योजयन्तु पालकस्य मृदुतां प्राप्तुं प्रायः २ निमेषान् यावत् पचन्तु। आतपं निष्क्रियं कृत्वा अजमोदं, कृष्णमरिचं, निम्बरसं च अलङ्कृत्य जैतुनतैलेन सिञ्चन्तु । सम्यक् मिश्रयित्वा उष्णं सेवन्तु।
  7. एकघटस्य तण्डुलस्य मसूरस्य च एषः नुस्खा भोजनस्य सज्जतायै परिपूर्णः अस्ति तथा च वायुरोधकपात्रे ३ तः ४ दिवसान् यावत् शीतलकस्य अन्तः सम्यक् संग्रहयति।

महत्त्वपूर्णाः युक्तयः

  • इयं नुस्खा मध्यमधान्यस्य भूरेण तण्डुलस्य कृते अस्ति । दीर्घधान्यस्य भूरेण तण्डुलस्य उपयोगं कुर्वन् पाकसमयं समायोजयन्तु यतः शीघ्रं पचति।
  • प्याजे योजितं लवणं शीघ्रं पाकं कर्तुं साहाय्यं करिष्यति, अतः तत् पदं न लङ्घयन्तु।
  • यदि... स्टू-स्थिरता अतीव घनीभूता भवति, शीतलजलस्य स्थाने किञ्चित् क्वथनजलं योजयन्तु यत् तत् पतलं भवति ।
  • कुम्भस्य प्रकारस्य, चूल्हस्य, सामग्रीनां ताजगतायाः च आधारेण पाकसमयः भिन्नः भवितुम् अर्हति तदनुसारं समायोजनार्थं न्यायस्य उपयोगं कुर्वन्तु।