एकं घटं चटनी च क्विनोआ च
        चटनी क्विनोआ नुस्खा सामग्री
-  इति
    
 - १ कप / १९०g क्विनोआ (प्रायः ३० निमेषान् यावत् सिक्तः)
 - २ कप / १ डब्बा (३९८मिली डिब्बा) पक्त्वा चटनी (Low sodium)
 - ३ चम्मच जैतुनतैलं
 - १+१/२ कप / २००g प्याज
 - १+१/२ चम्मच लशुनम् - सूक्ष्मतया कटितम् (४ तः ५ लशुनस्य लवङ्गम्)
 - १/२ चम्मच अदरकं - सूक्ष्मतया कटितम् (१/२ इञ्च् अदरकस्य त्वचा छिलितम्)
 - १/२ चम्स हल्दी
 - १/२ चम्मच भूजिरा
 - 1/2 Tsp भूमि धनिया
 - १/२ त्स्प गरम मसाला
 - १/४ चम्मच केयेन मरिच (वैकल्पिकम्)
 - स्वादनुसारं लवणं (मया कुलम् १ चम्मच गुलाबी हिमालयन लवणं योजितम् यत् नियमितलवणात् सौम्यम् अस्ति)
 - १ कप / १५०g गाजर - जूलियन कट
 - १/२ कप / ७५g जमे एडमामे (वैकल्पिक)
 - 1 +1/2 कप / 350ml शाक शोष (कम सोडियम)
 
अलङ्कार:
-  इति
    
 - १/३ कप / ६०g GOLDEN किशमिश - कटाह
 - १/२ तः ३/४ कप / ३० तः ४५g हरितप्याज - कटितम्
 - १/२ कप / १५g सिलेन्ट्रो OR अजमोद - कटा
 - १ तः १+१/२ चम्मच निम्बूरसः OR TO TASTE
 - जैतूनतैलस्य बूंदाबांदी (वैकल्पिकम्)
 
विधि
-  इति
    
 - किनोआ सम्यक् प्रक्षाल्य यावत् जलं स्वच्छं न धावति। प्रायः ३० निमेषान् यावत् जले भिजन्तु । जलं निष्कास्य छानने उपविशतु।
 - पक्वं चटनीं २ कपं वा १ डब्बा वा निष्कास्य अतिरिक्तं जलं निष्कासयितुं छानने उपविष्टुं ददातु ।
 - एकं कड़ाही तापयित्वा जैतुनतैलं, प्याजं, १/४ चम्मच लवणं च योजयन्तु । मध्यमतापे प्याजं यावत् श्यामं भवितुं न आरभते तावत् भर्जयन्तु।
 - एकदा प्याजः भूरेण भवितुं आरभते तदा लशुनं अदरकं च योजयन्तु। प्रायः १ निमेषपर्यन्तं वा सुगन्धितपर्यन्तं वा भर्जयन्तु ।
 - आतपं न्यूनीकृत्य मसालानि योजयन्तु : हल्दी, ग्राउण्ड् जीरा, ग्राउण्ड् धनिया, गरम मसाला, केयेन मरिचः च । प्रायः ५ तः १० सेकेण्ड् यावत् सम्यक् मिश्रयन्तु ।
 - सिक्तं छानितं च क्विनोआ, गाजरं, लवणं, शाकशोषं च कड़ाहीयां योजयन्तु। उपरि जमेन एडामेम् सिञ्चित्वा कड़ाही आच्छादयित्वा न्यूनतापे प्रायः १५-२० निमेषान् यावत् वा यावत् क्विनोआ पचति तावत् पचन्तु ।
 - एकदा क्विनोआ पक्वं जातं चेत् कड़ाहीम् उद्घाट्य आतपं निष्क्रियं कुर्वन्तु। चटनी, कटित किशमिशं, हरितप्याजं, सिलेन्ट्रो, निम्बरसं च योजयन्तु । जैतुनतैलेन सिञ्चन्तु, मसाला च पश्यन्तु।
 
महत्त्वपूर्णाः युक्तयः
-  इति
    
 - किनोआं सम्यक् प्रक्षाल्य मलं कटुतां च दूरीकर्तुं शक्यते।
 - प्याजे लवणं योजयित्वा तस्य शीघ्रं पाकं भवति ।
 - दाहनिवारयितुं मसालान् योजयितुं पूर्वं तापं न्यूनं कुर्वन्तु।
 - पाकसमयः भिन्नः भवितुम् अर्हति, आवश्यकतानुसारं समायोजयतु।
 - पात्रे उत्तमरीत्या समावेशार्थं किशमिशं सूक्ष्मतया खण्डयन्तु।