एबीसी जाम

उपकरणम् :
- भृङ्गरसः
- सेबस्य चुकन्दरस्य गाजरस्य रसः
- भृङ्गस्य
- सेबस्य गाजरस्य चुकन्दरस्य रसः
- भृङ्गस्य गाजरस्य सेबस्य रसः
- सेबस्य चुकन्दरस्य गाजरस्य स्मूदी
- सेबस्य चुकन्दरस्य गाजरस्य रसस्य नुस्खा
- गुलाबस्य गाजरस्य रसस्य
- चुम्बकीयाः च... गाजरस्य रसस्य
- गुजरस्य रसस्य लाभः
- सेबस्य चुकन्दरस्य गाजरस्य
- गाजरस्य सुपारीस्य सेबस्य रसस्य
- गुजरस्य रसस्य
- सुन्दरस्य सेबस्य गाजरस्य रसः
- सेबस्य चुकन्दरस्य गाजरस्य रसः
- सुन्दरस्य सेबस्य गाजरस्य स्मूदी
- सेबस्य गाजरस्य सुपारीरसस्य च
- गाजरस्य चुकन्दरस्य सेबस्य रसस्य लाभः< /li>
- स्ट्रॉबेरी जाम
- कुक्कुटस्य अल्फ्रेडो
- रोटिका
- जुचिनी
- पास्ता
इदं एबीसी जाम स्वादिष्टं स्वस्थं च प्रातःभोजनपूरकं भवति यत् यकृत्, त्वचा, आतङ्कं, रोगप्रतिरोधकशक्तिं च लाभं प्रदाति। इदं चुकन्दरस्य, सेबस्य, गाजरस्य च संयोजनेन निर्मितं भवति, यस्य परिणामेण मधुरः सुस्वादयुक्तः च जामः भवति यः टोस्ट्, प्यानकेक् इत्यत्र प्रसारयितुं, अथवा पेस्ट्री-पूरणरूपेण उपयोगाय परिपूर्णः भवति जामस्य निर्माणार्थं केवलं सामग्रीं एकत्र यावत् स्निग्धं न भवति तावत् मिश्रयन्तु, ततः मन्दतापे यावत् मिश्रणं जामसदृशं स्थिरतां न भवति तावत् यावत् पचन्तु इदं जाम न केवलं स्वादिष्टं, अपितु पोषकद्रव्यैः, एण्टीऑक्सिडेण्ट्-द्रव्यैः च परिपूर्णम् अस्ति । अद्यैव एतत् स्वस्थं मुरब्बा-व्यञ्जनं प्रयतस्व!