EASY MOROCCAN CHICKPEA STEW

सामग्री :
३ रक्तप्याजः, ५ खण्डाः लशुनं, १ बृहत् मधुर आलू, ३ चम्मच जैतुनतैलं, २ चम्मच जीरा, १ चम्मच मिर्चचूर्णं, १ उदार चम्मच मधुरपपरीका, १ चम्मच दालचीनी, कतिपयानि शाखाः ताजाः थाइमः , 2 cans 400ml cickpeas, 1 800ml can san marzano सम्पूर्ण टमाटर, 1.6l पानी, 3 चम्मक गुलाबी लवण, 2 गुच्छा कोलार्ड हरेस, 1/4 कप मिठाई किश अस्ति ब्र>१. प्याजं पासान् कृत्वा लशुनं सूक्ष्मतया खण्डयित्वा मधुर आलू छिलित्वा घनीकृत्य
2. मध्यमतापे एकं स्टॉकघटं तापयन्तु। जैतुनतैलं
3. प्याजं लशुनं च योजयन्तु। ततः जीरकं, मरिचचूर्णं, पपरीका, दालचीनी च
4. घटं सुक्षोभं दत्त्वा तिर्यक्
5. मधुर आलू, चटनी च योजयन्तु। सम्यक् क्षोभयन्तु
6. टमाटरं योजयित्वा तस्य रसाः मुक्तुं मर्दयन्तु
7. टमाटरस्य द्वौ डब्बौ मूल्यं जलं पातयन्तु
8. गुलाबी लवणं योजयित्वा सम्यक् क्षोभयन्तु। उबालं प्राप्तुं आतपं वर्धयन्तु, ततः मध्यमे १५min
9 यावत् उष्णं कुर्वन्तु। कालरडग्रीन्स् तः पत्राणि निष्कास्य रूक्षं चॉपं ददातु
10. शुष्क किशमिशैः सह हरितानि स्टूमध्ये योजयन्तु
११। ३ कप स्टू ब्लेण्डरे स्थानान्तरयित्वा मध्यम उच्चे
१२ मिश्रयन्तु। मिश्रणं पुनः स्टूमध्ये पातयित्वा उत्तमं क्षोभं ददातु
13. प्लेट् कृत्वा नवनीतैः अजमोद