ढाबा शैली बैंगन का भारत

सामग्री :
- बैंगन (गोल, विशाल) – 2nos
- लशुन लौंग – 6nos
- तैल – एकः डैश
- li>घृतम् – २ चम्मच
- शुष्कं रक्तमरिचम् – २नोस्
- जीरा – २चम्मच
- लशुनकं कटितम् – १ चम्मच
- अदरकं कटितम् – २ चम्मचम्
- हरिद्रा मरिचः कटितः – १न
- प्याजः कटितः – १⁄४ कपः
- हल्दी – ३⁄४ चम्मच
- मरिचचूर्णम् – १चम्मच
- टमाटरं कटितम् – 3⁄4 कप
- लवणम् – स्वादु
- धनिया कटितम् – मुष्टिभ्यां
विधिः :
- उत्तमं भारतं कर्तुं विशालं गोल बैंगनं वा बैंगनं वा बैंगनं वा चिनुत। तीक्ष्णछुरेण बैंगनस्य उपरि अनेकाः लघुच्छेदाः कृत्वा तेषु छिलितं लशुनस्य लवङ्गं प्रविशन्तु ।
- बैंगनस्य बहिः लघुतैलं प्रयोजयित्वा मुक्ताग्नौ स्थापयन्तु भवन्तः ग्रिलस्य उपयोगेन बैंगनं यावत् बहिः ज्वलितं न भवति तावत् भर्जयितुं शक्नुवन्ति। सर्वतः पचति इति सुनिश्चितं कुर्वन्तु।
- ज्वलितं बैंगनं कटोरे निष्कास्य आच्छादयित्वा 10mins यावत् पार्श्वे स्थापयन्तु। अधुना तान् कटोरातः निष्कास्य बाह्यदग्धत्वचं छिलन्तु । एतत् कुर्वन् कतिपयानि जले अङ्गुलीः निमज्जयन्तु येन त्वचा सहजतया पृथक् भवति ।
- छूरेण ब्रञ्जलस्य मर्दनं कुर्वन्तु । कड़ाही तापयित्वा घृतं शुष्कं रक्तमरिचं जीरकं च योजयित्वा । क्षोभं कृत्वा कटितं लशुनं योजयन्तु। यावत् ब्राउन् भवितुं आरभते तावत् पचन्तु ततः अदरकं, हरितमिरिचं, प्याजं च योजयन्तु। प्याजस्य स्वेदः यावत् (पचति किन्तु भूरेण न भवति) तावत् उच्चे आचे टोस् कुर्वन्तु।
- हल्दी, मरिचचूर्णं सिञ्चित्वा शीघ्रं हलचलं कुर्वन्तु। टमाटरं योजयित्वा लवणं सिञ्चित्वा उच्चे आचने 3mins यावत् पचन्तु। पिष्टानि बैंगनानि योजयित्वा ५मिनिट् यावत् पचन्तु।
- कटा धनिया योजयित्वा पुनः टोस् कुर्वन्तु। आतपात् निष्कास्य रोटी, चपाती, पराठा, नान इत्यादिभिः भारतीयैः सपाटैः सह सेवयन्तु ।